अगरतला (त्रिपुरा) [भारत], त्रिपुराप्रदेशकाङ्ग्रेससमितेः अध्यक्षः आशीषसाहा सोमवासरे अवदत् यत् तस्य दलं राज्ये नागरिकतासंशोधनकानूनस्य (CAA) कार्यान्वयनस्य विरोधं करिष्यति। "वयं राज्येषु CAA कार्यान्वयनस्य दृढतया विरोधे स्मः। अस्माकं राज्ये fo प्रथमवारं CAA कृते विरोधः आदिवासीयुवासङ्घैः कृतः परन्तु अधुना यथा Tipra MOTHA भाजपायां सम्मिलितः अस्ति, अतः वयम् अधुना th कार्यान्वयनस्य दृढतया विरोधं करिष्यामः तथा च करिष्यामः अस्य कृते अधिकं विरोधं आयोजयन्तु" इति सः ए.एन.आइ. अद्य एकस्मिन् पत्रकारसम्मेलने साहा भाजपायाः प्रचारात् o विकासात् CAA इत्यादीनां विभाजनकारीविषयाणां लाभं ग्रहीतुं परिवर्तनस्य आलोचनां कृतवान् "प्रारम्भे भाजपा 'विक्षितभारतस्य' कृते मतदानं याचते स्म, परन्तु अधुना ते विभाजनकारीरणनीत्याः आश्रयं लभन्ते" इति साहा अवदत्। "अधुना यावत् अस्माकं देशे निर्वाचनस्य ५ चरणाः सम्पन्नाः सन्ति। पूर्वचरणेषु भाजपा विक्षितभारतस्य नाम्ना मतदानं याचते स्म तथा च सर्वे अधुना जनान् नाम्ना विभज्य CAA इत्यस्य ताशं क्रीडन्ति।" हे धर्म" इति । एकस्मिन् सम्बद्धे विकासे काङ्ग्रेसविधायकः सुदीपरायबरमनः नागरिकतासंशोधनकानूनस्य (CAA) विषये केन्द्रसर्वकारस्य आलोचनां कृतवान् "सीएए अस्माकं संविधानस्य मौलिकसिद्धान्तस्य विरुद्धं भेदभावपूर्णनीतिः अस्ति। अस्मिन् विषये केन्द्रसर्वकारस्य रुखः निराशाजनकः अस्ति तथा च... harmful," Burman asserted लोकसभानिर्वाचनस्य पञ्चमचरणस्य मतदानं सोमवासरे समाप्तम् अष्टराज्येषु केन्द्रीयक्षेत्रेषु च विस्तृतेषु सर्वेषु ४९ संसदीयक्षेत्रेषु तदतिरिक्तं ओडिशानगरस्य ३५ विधानसभानिर्वाचनक्षेत्रेषु मतदानमपि समाप्तम्। पञ्चमचरणस्य लोकसभानिर्वाचनस्य कालखण्डे बिहार, जम्मू-कश्मीर लद्दाख, झारखण्ड, महाराष्ट्र, ओडिशा, उत्तरप्रदेश, पश्चिमबङ्ग च समाविष्टासु अष्टसु राज्येषु/केन्द्रशासितकेन्द्रेषु मतदानं कृतम् , 4.26 कोटिः महिलाः, तथा 5409 तृतीयलिङ्गनिर्वाचकाः, मतदानस्य पञ्चमे चरणे 69 अभ्यर्थीनां भाग्यनिर्णयस्य पात्राः आसन् शेषसीटानां मतदानं अग्रिमचरणद्वये मे 2 तथा जून 1 दिनाङ्के भविष्यति मतदानं जूनमासस्य ४ दिनाङ्के भविष्यति।