सियाचेन् (लद्दाख) [भारत], रक्षामन्त्री राजनाथसिंहः सोमवासरे सियाचेन् आधारशिबिरस्य भ्रमणं कृत्वा भारतस्य शौर्यस्य शौर्यस्य च राजधानी इति उक्तवान्। राजनाथसिंहः लद्दाखस्य सियाचेन्-हिमशैलस्य कुमा-चौकीयां तैनातैः सशस्त्रसेनाभिः सह अपि संवादं कृतवान् । तेषां सह मिष्टान्नस्य आदानप्रदानमपि कृतवान् । अस्मिन् अवसरे राजनाथसिंहः अवदत् यत्, "विश्वस्य सर्वोच्चयुद्धक्षेत्रे सियाचेन् हिमशैलस्य यथा भवन्तः देशस्य रक्षणं कुर्वन्ति तदर्थं अहं भवन्तं अभिनन्दयामि। भूमिः ओ सियाचेन् साधारणभूमिः नास्ति। इयं देशस्य सार्वभौमत्वस्य प्रतीकं दृढता अस्ति। इत् represents our national determination अस्माकं राष्ट्रियराजधानी i दिल्ली, मुम्बई अस्माकं आर्थिकराजधानी, तथा च अस्माकं प्रौद्योगिकीराजधानी i बेंगलुरुः भारतस्य शौर्यस्य वीरतायाश्च राजधानी अस्ति राजनाथसिंहः अपि सियाचेन् आधारशिबिरे युद्धस्मारकस्थाने माला अर्पितवान् वीरहृदयको श्रद्धांजलि
अस्मिन् अवसरे सेनाप्रमुखः मनोजपाण्डे अपि रक्षामन्त्री सह गतवान् । अस्मिन् अवसरे लद्दाखस्य सियाचेन् हिमशैलस्य कुमारस्य पदस्य वायुना 'भारत माता की जय' इति नाराः प्रतिध्वनिताः यतः रक्षामन्त्री राजनाथसिंहेन सह संवादं कृत्वा जवानैः नाराः उत्थापिताः
राजनाथसिंहस्य होलीविटसैनिकानाम् उत्सवं कर्तुं मार्चमासस्य २४ दिनाङ्के सियाचेन्-नगरं गन्तुं निश्चितम् आसीत्, परन्तु 'अशुभमौसमस्य' कारणात् कार्यक्रमः लेह-नगरं परिवर्तितः, यत्र रक्षामन्त्री लेह-मिलिटर्-स्थानके सशस्त्रसेनैः सह एतत् अवसरं आचरितवान् सियाचेन् हिमशैलः हिमालयस्य पूर्वी काराकोरम-शृङ्खलायां स्थितः अस्ति तथा च प्रायः विश्वस्य सर्वोच्चं युद्धक्षेत्रं मन्यते तस्मात् पूर्वं एप्रिल-मासस्य १३ दिनाङ्के भारतीयवायुसेनायाः प्रसिद्धस्य 'ऑपरेशन मेघदूतस्य' ४० वर्षाणि पूर्णानि आसन् यत् भारतीयसैनिकैः तः... gai control of the Siachen glacier by thwarting Pakistan's efforts to capture it भारतीयसेनायाः भारतीयवायुसेनायाश्च एतत् अभियानं १९८४ तमे वर्षे एप्रिलमासस्य १३ दिनाङ्के अभवत्, यत् भारतसैनिकैः कृतेषु बृहत्तमेषु अभियानेषु अन्यतमम् आसीत्