लण्डन् [यूके], पाकिस्तानस्य सिन्धप्रान्तात् वर्षत्रयपूर्वं अपहृतायाः नाबालिगस्य सिन्धीहिन्दुकन्यायाः प्रियाकुमारी इत्यस्याः अपहरणस्य प्रकरणस्य विरुद्धं असहमतिः लण्डन्नगरे प्रतिध्वनितवान्।

वाशिङ्गटन-नगरस्य मानवाधिकार-संस्था, सिन्धी-प्रतिष्ठानं, स्थानीयसिन्धी-समुदायः च शुक्रवासरे १० डाउनिङ्ग्-स्ट्रीट् (ब्रिटिश-प्रधानमन्त्री-आधिकारिक-निवासस्थानम्) तः लौण्डेस्-चतुष्कस्य पाकिस्तानस्य उच्चायोगं यावत् दीर्घयात्रायाः आयोजनं कृतवन्तः, येन पुनरागमनस्य, पुनर्प्राप्तेः च आग्रहः कृतः प्रिया ।

तदनन्तरं यूके-अधिकारिभ्यः ज्ञापनपत्रं प्रदत्तम् इति सिन्धी-प्रतिष्ठानेन प्रेस-वक्तव्ये उक्तम् ।

अस्य प्रयासस्य प्रतिक्रियारूपेण यूके-प्रधानमन्त्रीकार्यालयेन मानवअधिकारस्य प्रवर्धनार्थं कृतस्य उपक्रमस्य प्रशंसा कृता ।

परन्तु तस्मिन् एव वक्तव्ये उक्तं यत् पाकिस्तानस्य उच्चायोगस्य अधिकारिणः तत्क्षणमेव ज्ञापनपत्रं प्राप्तुं अनागतवन्तः।

प्रियायाः पुनरागमनस्य, पुनर्प्राप्तेः च आग्रहः कृतः, पाकिस्ताने सिन्धीहिन्दुबालिकानां युवतीनां च बलात् धर्मान्तरणस्य विषये चिन्ता अपि उत्पन्ना

अस्मिन् पदयात्रायां अधिकतया यूके-अमेरिका-देशयोः निवसन्तः सिन्धीसमुदायस्य सदस्याः उपस्थिताः इति वक्तव्ये पठितम्।

सिन्धी फाउण्डेशनस्य कार्यकारीनिदेशिका सूफी मुनावर लघरी, सिन्धी फाउण्डेशनस्य प्रमुखसदस्या रजिया सुल्ताना जुनेजो च ब्रिटेनस्य प्रधानमन्त्रिणः समक्षं ज्ञापनपत्रं प्रदत्तवन्तौ।

प्रधानमन्त्रिणं प्रति ज्ञापनपत्रे प्रियाकुमारीप्रकरणं सहितं स्वजन्मसिन्धे सिन्धीनां विरुद्धं कृतानां अत्याचारानाम् सूचनाः समाविष्टाः आसन्।

ते ब्रिटिश-पीएम-समर्थनस्य अनुरोधं कृत्वा अपहृतानां नाबालिगानां सिन्धी-हिन्दु-बालिकानां तत्कालं स्वगृहेषु मुक्तिं कर्तुं स्वरं उत्थापयितुं, युवतीनां सिन्धी-हिन्दु-बालिकानां, महिलानां च बलात् धर्मान्तरणं स्थगयितुं च आग्रहं कृतवन्तः |.

प्रधानमन्त्रिकार्यालयस्य एकः अधिकारी, लघरी-जुनेजो-योः ज्ञापनपत्रं प्राप्य तेषां रक्षणस्य मानवअधिकारस्य प्रशंसाम् अङ्गीकृतवान्

अपहृतप्रियाकुमार्याः वसूलीयाः विरोधपदयात्रा अपि हतसिन्धीपत्रकारस्य नसरुल्लाहगदानीयाः कृते समर्पिता आसीत् ।

लण्डन्-नगरस्य विभिन्नैः वीथिभिः अग्रे गत्वा पाकिस्तानस्य उच्चायोगभवने पराकाष्ठास्थानं प्राप्तवती ।

सिन्धीसमुदायस्य विरोधं कुर्वन्तः सदस्यान् प्रति भाषमाणः मुनावर लघरी अवदत् यत्, "सिन्धस्य पर्वताः, द्वीपाः, जलाः, वनानि, कृषिभूमिः, नगराणि, ग्रामाः च कब्जां कृत्वा पाकिस्तानसेना इदानीं सिन्धस्य कन्याः प्रति ध्यानं प्रेषितवती अस्ति। ते अपहृताः सन्ति, तेषु बहवः बलात् परिवर्तनं कृतवन्तः” इति ।

लघरी इत्यनेन अपि उक्तं यत्, "अत्यन्तराजनीतिकपुलिससहिताः पाकिस्तानीयन्त्राणि पिरियाकुमारीं पुनः प्राप्तुं दुःखदरूपेण असफलाः अभवन् । वयं पाकिस्तानस्य उच्चायुक्तस्य अधिकारिणः कृते ज्ञापनपत्रं समर्पयितुं पाकिस्तानस्य उच्चायोगस्य द्वारेषु समीपं गतवन्तः, यया वयं पाकिस्तानस्य उच्चायुक्ते किन्तु अधिकारीं मिलितवन्तः ज्ञापनपत्रं प्राप्तुं दृढतया अस्वीकृतवान्” इति ।