तिरुवनन्तपुरमस्य मुख्यमन्त्री पिनारायी विजयनः सोमवासरे वायनाडनगरस्य केरलपशुचिकित्सापशुविज्ञानविश्वविद्यालयस्य छात्रस्य मृत्योः सन्दर्भे सीबीआइ-जाँचस्य विलम्बस्य प्रयासाः सन्ति इति आरोपाः अङ्गीकृतवन्तः।

१८ फरवरी दिनाङ्के महाविद्यालयस्य छात्रावासस्य स्नानगृहस्य अन्तः लम्बमानस्य २० वर्षीयस्य सिद्धार्थनस्य मृत्योः विषये राज्यसभायां प्रश्नस्य उत्तरं दत्त्वा विजयनः अवदत् यत् प्रकरणं सीबीआइ-समित्याः समर्पयितुं कठोरं च समर्पयितुं कोऽपि विलम्बः नास्ति विषये विलम्बं विना कार्यवाही कृता।

विजयनः कल्पेट्टा-विधायकस्य टी सिद्धिकस्य प्रश्नस्य उत्तरं ददाति स्म यत् अस्मिन् विषये कृता कार्यवाही तथा च सीबीआई-जाँचः जानी-बुझकर विलम्बः अभवत् इति आरोपाः।

विजयनः अवदत् यत्, "राज्यसर्वकारेण अस्य विषयस्य अन्वेषणं न विलम्बितम्। परन्तु गृहविभागस्य केचन अधिकारिणः सीबीआइ इत्यस्मै प्रकरणं समर्पयितुं प्रक्रियां सम्पन्नं कर्तुं असफलाः अभवन्। अस्मिन् विषये त्रयः अधिकारिणः निलम्बिताः आसन्।"

मुख्यमन्त्री अपि अवदत् यत् सिद्धार्थनस्य ज्ञातयः ९ मार्च दिनाङ्के तस्य साक्षात्कारं कृतवन्तः, तस्मिन् एव दिने एव प्रकरणं सीबीआइ-समित्याः समक्षं समर्पयितुं आदेशः निर्गतः।

दुर्भाग्यपूर्णघटना इति कथयन्। विजयनः अवदत् यत् अन्वेषणस्य आधारेण अस्मिन् विषये २० अभियुक्ताः गृहीताः।

पुलिसेन प्रदत्तस्य रिमाण्ड्-रिपोर्ट्-अनुसारं तस्य सहपाठिनः वरिष्ठाः च छात्रावासस्य अन्तः सार्वजनिकविचारं कृतवन्तः यत् सः महाविद्यालयस्य बालिका-छात्रेण सह दुर्व्यवहारं कृतवान् इति आरोपं कृतवन्तः।

पुलिसेन अभियुक्तानां विरुद्धं भारतीयदण्डसंहितायां धारा ३४१ (अनुचितसंयम), ३२३ (स्वेच्छया आहतं करणं), ३२४ (खतरेण शस्त्रेण आहतं करणं), ३०६ (आत्महत्यायाः सहायता), भारतीयदण्डसंहितायां तथा केरलनिषेधस्य सम्बन्धितधाराणाम् अन्तर्गतं आरोपः कृतः अस्ति रैगिंग अधिनियम।