तदनन्तरं मीडियासमूहं सम्बोधयन् सिद्दारमैया उक्तवान् यत् जूनमासात् आरभ्य मानसूनवृष्टिः भवितुं शक्नोति।

अधिकवृष्टिः अपेक्षिता अस्ति, जलप्रलयस्य कारणं च भवितुम् अर्हति इति सूचनानां आधारेण एषः भ्रमणः अभवत्, तथा च अधिकारिभ्यः निर्देशाः दत्ताः, यथा नगरस्य सर्वत्र मार्गेषु ५५०० गड्ढाः, धमनीमार्गेषु उपधमनीमार्गेषु च ५५७ गड्ढाः एकमासस्य अन्तः पूरयितुं च .

निर्वाचनआयोगात् गोलानां अनुमतिः गृहीता इति सिद्धारमैया उक्तवान्, यदि जलस्य कटनं i इति सूचनां ददाति तर्हि वर्षाऋतौ गृहेषु जलं प्रविशति तर्हि अभियंतानां उत्तरदायित्वं भविष्यति इति च अवदत्।

तूफानजलनलिकां स्वच्छं कर्तुं, अतिक्रमणस्य विरुद्धं कार्यवाही कर्तुं च निर्देशाः निर्गताः इति सः अवदत्।

शिवकुमारः अवदत् यत् ये तूफानजलनिकासी अतिक्रमणं कुर्वन्ति तेषां क्षतिपूर्तिः न दीयते। सः स्पष्टीकरोति यत् अतिक्रमणानां निष्कासनार्थं, तूफानजलनालिकानां निर्माणार्थं, निजीविन्यासेषु आवश्यकमूलसंरचनानां निर्माणार्थं च १८०० कोटिरूप्यकाणि आरक्षितानि सन्ति।

दूरभाष-टैपिंग-विषये प्रश्नस्य उत्तरं दत्त्वा सिद्धारमैया अवदत् यत् स्वस्य सम्पूर्णे राजनैतिकजीवने सः अस्मिन् प्रथायां न प्रवृत्तः, भविष्ये अपि सः कदापि तस्मिन् न प्रवृत्तः भविष्यति इति सः जद-एस-नेता पूर्व-सीएम एच्.डी.कुमारस्वामी-महोदयस्य उपरि आरोपं कृतवान् यत् सः हाय-भ्राता तथा पार्टी-सांसदः प्रज्वालरेवन्ना-सम्बद्धं यौन-काण्डं च्छादयितुं एतादृशानि वक्तव्यानि जारीकृतवान्।

इदानीं विपक्षस्य नेता आर.अशोकः मुख्यमन्त्रिणः तस्य उपनिदेशकस्य च कृते नगरस्य गोलस्य नामकरणं कृतवान् ।

एसी बसयानेन नगरं पारं गत्वा इदानीं मीडियानां समक्षं पोजं दत्तुं कोऽपि उपयोगः नास्ति इति सः अवदत्।

"वृष्टिऋतुः आरम्भात् पूर्वं नगरस्य गोलानि सम्यक् ग्रहीतव्यानि आसन्। मासपूर्वं करणीयम् आसीत्। अञ्चल-वार-समागमाः भवितुमर्हन्ति स्म, सावधानता-उपायानां विषये निर्देशाः च निर्गताः भवेयुः। पश्चात्, तानि भवेयुः have ensured that steps were taken.