प्रायः १:४० वादने एषा घटना अभवत् । स्थानीयसमये सोमवासरे यदा आपत्कालीनसेवाः सिड्नीनगरस्य केन्द्रीयव्यापारमण्डलात् ५० कि.मी.पश्चिमदिशि स्थिते उपनगरे किङ्ग्स्वुड् इत्यस्मिन् ग्रेट् वेस्टर्न् राजमार्गे स्थिते गृहे आहूताः इति सिन्हुआ समाचारसंस्थायाः सूचना अस्ति।

अधिकारिणः २१ वर्षीयायाः महिलायाः वक्षःस्थले छूरेण घातद्वयं प्राप्तवन्तः। पश्चात् मृता इति घोषितस्य पूर्वं चिकित्सकाः घटनास्थले एव पीडितायाः चिकित्सां कृतवन्तः ।

घटनायाः पञ्चघण्टानन्तरं पेनरिथ्-नगरस्य डर्बी-वीथिकायां २१ वर्षीयः पुरुषः घटनां विना गृहीतः इति न्यू साउथवेल्स-पुलिसदलेन उक्तम्।

पुलिसेन एतदपि अवलोकितं यत् यतः तत्र सम्बद्धः पुरुषः महिला च घरेलुसम्बन्धे आस्ताम्, अपराधिनः घरेलुहिंसासम्बद्धहत्यायाः आरोपः कृतः।

पुलिसस्य मते २१ वर्षीयः जमानतं न दत्तवान्, सः मंगलवासरे स्थानीयन्यायालये उपस्थितः भविष्यति।

सोमवासरे अपि सिड्नीनगरे नगरस्य वायव्यक्षेत्रे अन्यः गम्भीरः छूरेण प्रहारः अभवत् ।

रोज्विल्-नगरस्य बाउण्डरी-वीथिस्थे एकस्मिन् गृहे प्रायः सायं ७:०० वादने पुलिस-उपस्थिताः । स्थानीय समय।

आगत्य अधिकारिभ्यः कथितं यत् एकः वृद्धः पुरुषः महिला च सम्पत्तिस्थाने प्रतीक्षमाणेन २३ वर्षीयेन पुरुषेण सम्मुखीकृताः।

कनिष्ठः वृद्धस्य पृष्ठभागे छूरेण प्रहारं कृत्वा पलायितवान् ततः पूर्वं अपराधिनः गृहीतः, गम्भीरशरीरक्षतिं कर्तुं अभिप्रायेन व्यक्तिं क्षतिं कृतवान् इति आरोपः च अभवत्

इदानीं घातितः ३४ वर्षीयः पुरुषः अप्राणघातकव्रणैः सह चिकित्सालयं प्रस्तुतवान् ।

सः स्थिरस्थितौ चिकित्सालये एव अस्ति इति पुलिसैः पुष्टिः कृता।