एचएसए तथा पुलिस-अधिकारिणः संयुक्त-कार्यक्रमेषु उपस्थिताः आसन्, तथा च २७ अपराधिनः धूमरहित-तम्बाकू-उत्पादानाम् विक्रयणस्य, धारणस्य च अन्वेषण-कार्य्ये सहायतां कुर्वन्ति इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति

नगरराज्ये चर्वणतम्बाकू-स्नुस्-स्नुस् इत्यादीनि धूमहीनानि तम्बाकूनि निषिद्धानि सन्ति । अस्मिन् कर्करोगजनकाः, अथवा कर्करोगकारकाः इति प्रसिद्धाः रसायनाः सन्ति । धूमरहितस्य तम्बाकूस्य आयातस्य, वितरणस्य, विक्रयस्य वा दोषी यः कोऽपि दोषी भवति तस्य दण्डः, कारावासः, उभयम् वा भवति ।

चन्दर-वीरसमी-मार्गेषु नाली-कवर-अन्तर्गतं निगूढं धूमरहितं तम्बाकू-द्रव्यं, कचरा-कचरा-विद्युत्-पेटिकासु च पूरितं च अधिकारिणः प्राप्तवन्तः इति अधिकारिणः अवदन्।