गुवाहाटी (असम) [भारत], भारतीयसेनायाः त्रिशक्तिकोर् इत्यनेन प्रशिक्षणस्य अभ्यासः कृतः, यस्मिन् गुरुवासरे सिक्किमनगरे १७००० पादपरिमितस्य सुपर उच्च-उच्चक्षेत्रस्य एण्टी-टैंक-गाइडेड्-मिसाइलस्य (एटीजीएम) गोलीकाण्डः अभवत् इति रक्षा-पीआरओ गुवाहाटी इत्यनेन क प्रेस विज्ञप्तिः सम्पूर्णस्य पूर्वीयकमाण्डस्य यंत्रीकृत-पदाति-एककानां क्षेपणास्त्र-प्रहार-दलानां प्रशिक्षण-अभ्यासस्य भागः अभवत् ।

अभ्यासे व्यापकं निरन्तरताप्रशिक्षणं तथा च चलने विभिन्नमञ्चेभ्यः लाइव फायरिंग् च तथा च युद्धक्षेत्रस्य स्थितिं चित्रयन्तः स्थिरलक्ष्याः समाविष्टाः इति विज्ञप्तौ उक्तम्

एटीजीएम-दलेन अप्रतिम-घातकतायाः सह बख्तर-धमकी-निष्प्रभावीकरणस्य क्षमता प्रदर्शिता, विश्वासघातक-पर्वतेषु मिशन-सफलतां सुनिश्चित्य तया योजितम् उच्च-उच्चता-वातावरणेषु एटीजीएम-प्रणाल्याः प्रदर्शनं 'एक-मिसाइल एक-टङ्क' इत्यस्य उद्देश्यस्य पुनः पुष्टिं करोति, तथा च अति-उच्च-उच्चतायुक्तेषु भूभागेषु एटीजी प्रणाली इति विमोचितेन अग्रे उक्तम्।