नवीदिल्ली, केन्द्रीयजनजातीयकार्याणां मन्त्री जुआल ओरामः बुधवासरे आशा-आंगनबाडी-कार्यकर्तृणां कोविड-महामारी-निवारणे भूमिकायाः ​​प्रशंसाम् अकरोत्, भारतं सिकल-सेल्-रोगात् मुक्तं कर्तुं सर्वकारस्य लक्ष्यं प्राप्तुं ते महत्त्वपूर्णाः भविष्यन्ति इति अवदत्।

अत्र विश्वसिकलसेल् दिवसस्य अवसरे अखिलभारतीयचिकित्साविज्ञानसंस्थायां आयोजितं कार्यक्रमं सम्बोधयन् ओरामः अवदत् यत् यद्यपि राष्ट्रियसिकलसेल् एनीमिया उन्मूलनमिशनस्य कृते शीर्षविशेषज्ञाः वैद्याः च योगदानं करिष्यन्ति तथापि सफलता केवलं भूमि- स्तर के कार्यकर्ता।

"आशा (मान्यताप्राप्ताः सामाजिकस्वास्थ्यकार्यकर्तारः) आङ्गनवाडीकार्यकर्तारः च एव ग्रामपञ्चायतस्तरस्य कार्यं कुर्वन्ति। महामारीकाले ते शीर्षवैद्येभ्यः अधिकं कार्यं कृतवन्तः। अहं विश्वासेन एतत् वक्तुं शक्नोमि" इति अद्यैव पदं स्वीकृतवान् ओरामः अवदत् तृतीयवारं आदिवासीकार्यमन्त्री।

"अतः यावत् वयं अस्मिन् कार्ये भूस्तरीयकार्यकर्तृन् न नियोजयामः तावत् एतत् सफलं न भविष्यति। यदा मलेरिया-रोगः प्रचलितः आसीत् तदा मलेरिया-निरीक्षकः ग्रामस्य प्रत्येकं गृहं गत्वा नमूनानां ग्रहणं करोति स्म। अस्माकं सिकल-सेल्-उन्मूलनार्थं अपि एतादृशं दृष्टिकोणं स्वीकुर्वितुं आवश्यकम् रोगः" इति सः अपि अवदत् ।

मन्त्री इदमपि अवदत् यत् यद्यपि शीर्षस्थवैद्याः स्वज्ञानस्य संसाधनानाञ्च योजनां कृत्वा साझां कर्तुं शक्नुवन्ति तथापि वास्तविकरूपेण कार्यं कर्तव्यं भूमिस्तरीयकार्यकर्तृभ्यः एव।

ओरामः सिकलसेल् एनीमिया इत्यस्य निवारणार्थं आदिवासीक्षेत्रेषु कार्यं कुर्वतीनां प्रमुखकम्पनीनां समावेशं कर्तुं सुझावम् अयच्छत् ।

गतवर्षस्य जुलैमासस्य प्रथमदिनाङ्के प्रधानमन्त्री नरेन्द्रमोदी मध्यप्रदेशस्य शाहडोल्-नगरे २०४७ तमे वर्षे अस्य रोगस्य उन्मूलनस्य उद्देश्यं कृत्वा राष्ट्रियसिकलसेल् एनीमिया उन्मूलनमिशनस्य आरम्भं कृतवान्

सिकलसेल् रोगः वंशानुगतरक्तविकारानाम् एकः समूहः अस्ति यः हीमोग्लोबिनं प्रभावितं करोति, येन रक्तकोशिका सिकलरूपेण भवन्ति, रक्तप्रवाहं च अवरुद्धयन्ति, येन आघातः, नेत्रसमस्याः, संक्रमणं च इत्यादीनि गम्भीराः जटिलताः भवितुम् अर्हन्ति

अस्य मिशनस्य भागरूपेण ४० वर्षपर्यन्तं सप्तकोटिजनानाम् परीक्षणं कर्तुं सर्वकारस्य लक्ष्यं वर्तते। राज्यसर्वकारैः पूर्वमेव ३.५ कोटिजनानाम् परीक्षणं कृत्वा १० लक्षं सक्रियवाहकाः एकलक्षं च रोगग्रस्तानां ज्ञापनं कृतम् अस्ति ।

वाहकः सः व्यक्तिः यः रोगसम्बद्धं आनुवंशिकविकृतिं वहति, प्रसारयितुं च शक्नोति, लक्षणं प्रदर्शयितुं शक्नोति वा न वा ।