सासाराम (बिहार) [भारत], शुक्रवासरे रात्रौ सासारामनगरे ज्ञातायां घटनायां दरिगांवक्षेत्रे गस्तं कुर्वतां हवलदारानाम् उपरि त्रयः बाईकसवाराः जाँचस्य समये गोलीकाण्डं कृतवन्तः।

गोलीकाण्डे एकः हवालदारः घातितः इति पुलिसाधिकारिणः अवदन्।

पुलिस अधीक्षकस्य मते "गतरात्रौ दरिगांवपुलिसस्थानक्षेत्रे त्रयः अज्ञाताः मोटरसाइकिलवाहकाः अपराधिनः नियमितपरीक्षायाः समये बाईकगस्तं कुर्वतां हवलदारानाम् उपरि गोलीकाण्डं कृतवन्तः। गोलीकाण्डस्य समये एकस्य पुलिसहवालदारस्य हस्ते गोलिकापातः अभवत्।

"प्रकरणस्य अग्रे अन्वेषणार्थं विशेषानुसन्धानदलस्य (SIT) गठनं कृतम् अस्ति। वयं जनसमूहं निवेदयामः यत् तेषां समीपे यत्किमपि प्रासंगिकं सूचना अस्ति तत् साझां कुर्वन्तु" इति पुलिसेन अग्रे उक्तम्।

ततः पूर्वं १९ जून दिनाङ्के बिहारस्य भूमिसुधारस्य राजस्वमन्त्री दिलीपजयसवालेन राज्यस्य प्रत्येकस्मिन् मण्डले बिहारपुलिसस्य विशेषानुसन्धानदलस्य (SIT) स्थापनायाः निर्णयः कृतः इति घोषितम्।

अवैध-अग्निबाण-सहिताः भ्रमन्तः दृश्यन्ते ये दृश्यन्ते तेषां गोलीकाण्डं कर्तुं विशेष-अनुसन्धान-दलानां अधिकारः भविष्यति।

पूर्णियानगरे जनसभां सम्बोधयन् सः अवदत् यत्, "बिहारसर्वकारेण निर्णयः कृतः यत् प्रत्येकस्मिन् मण्डले एसआइटी-निर्माणं भविष्यति। ये अपराधिनः राइफलं, बन्दुकं च गृहीत्वा परिभ्रमन्ति ते दृष्टे एव गोलिकापातं प्राप्नुयुः। कोऽपि अपराधी न मुक्तः भविष्यति।

ततः पूर्वं नवीनदिल्लीनगरे जूनमासस्य १९ दिनाङ्के राजौरी-उद्याने बर्गर-किङ्ग्-आउटलेट्-इत्यत्र गोलीकाण्डस्य घटना अभवत्, यस्य परिणामेण एकः मृतः । रात्रौ ९:४५ वादने १० तः अधिकाः गोलानि प्रहारितानि इति पुलिसैः ज्ञापितम्।