केनबरा, नवीनदत्तांशैः दर्शयति यत् आस्ट्रेलियादेशिनः कियत् वार्तासामग्रीतः विमुखाः अभवन्, परन्तु आँकडानि अपि सूचनानि प्रददति यत् किं तान् पुनः प्राप्तुं शक्नोति।

आस्ट्रेलियादेशिनः एतस्याः वार्तायां श्रान्ताः सन्ति।

नवीनतमस्य डिजिटल न्यूज रिपोर्ट्: ऑस्ट्रेलिया इत्यस्य अनुसारं पञ्चसु जनासु द्वौ (४१ प्रतिशतं) वदन्ति यत् ते वार्तानां मात्रायाः कारणेन जीर्णाः सन्ति, यत् २०१९ तः १३ प्रतिशताङ्कं वर्धितम्।किमर्थम् इति द्रष्टुं कठिनं न भवति: केवलं २०२३ तमे वर्षे मध्यपूर्वे नूतनयुद्धेभ्यः आरभ्य युक्रेनदेशे निरन्तरं संघर्षं यावत्, विवादास्पदः आदिवासीवाणीजनमतसंग्रहः, विश्वे एव जलवायुविपदाः च प्रकटिताः, विभाजनकारीभिः दुःखदविषयैः च वार्ता पूर्णा आसीत्

आलस्यं लॉग ऑन कुर्वन्तु

केचन जनाः अन्येभ्यः अपेक्षया अधिकं जीर्णाः भवन्ति। ये सामाजिकमाध्यमानां वार्तानां मुख्यस्रोतरूपेण उपयोगं कुर्वन्ति ते दूरदर्शनं प्रति मुखं कुर्वतां (३६ प्रतिशतं) अपेक्षया अधिकं जीर्णतां (४७ प्रतिशतं) निवेदयन्ति ।२०१९ तमे वर्षात् आरभ्य मुख्यतया सामाजिकमाध्यमेषु वार्ताम् आप्नुवन्तः आस्ट्रेलियादेशिनः अनुपातः ७ प्रतिशताङ्केन वर्धितः, १८ प्रतिशतात् २५ प्रतिशतं यावत् ।

महिलानां वार्ताक्लान्तिः अधिका भवति । एतत् सामान्यतया कुतः सूचनां प्राप्नुवन्ति इति अपि बद्धं भवितुम् अर्हति, यत्र ६० प्रतिशतं जेन् जेड्-प्रतिवादिनो सामाजिकमाध्यमानां मुख्यवार्तास्रोतरूपेण उपयोगं कुर्वन्ति, २८ प्रतिशतं च एतेभ्यः मञ्चेभ्यः एव स्ववार्ताः प्राप्नुवन्ति

ये सामाजिकमाध्यममञ्चानां उपयोगं कुर्वन्तः वार्तानां सम्मुखीभवन्ति, तेषां वार्ताक्लान्ततां (४४ प्रतिशतं) निवेदयितुं बहु अधिकं सम्भावना वर्तते, ये मुख्यतया प्रत्यक्षतया वार्ताजालस्थलेषु अथवा एप्स्-मध्ये गच्छन्ति (३५ प्रतिशतं) तेषां अपेक्षया।एषः दत्तांशः दृढतया सूचयति यत् जनसङ्ख्यायुक्तं ऑनलाइन-वातावरणं, विशेषतया च सामाजिक-माध्यमाः जनान् सूचनायाः परिमाणेन अभिभूतं अनुभवितुं शक्नुवन्ति, तस्य प्रबन्धनं, तस्य अर्थं च दुष्करं अनुभवितुं शक्नुवन्ति

एते जनाः लघुतरवार्ताग्राहकाः अपि भवन्ति । भारीतरवार्ताग्राहकाः ‘क्लान्तिः’ न्यूना अनुभवन्ति । एतेन अस्मान् ज्ञायते यत् यथा यथा जनाः वार्ताभिः सह संलग्नाः भवन्ति तथा तथा तस्य प्रबन्धनार्थं सुसज्जिताः इति अनुभवन्ति।

वार्ताग्राहकाः वार्ताभिः क्लान्ताः भवेयुः इति अन्यत् कारणं अस्ति यत् तेषु बहवः अन्तर्जालद्वारा दुर्सूचनानां सम्मुखीभवन्ति (६१ प्रतिशतं) । विशेषतः ये सामाजिकमाध्यमेषु अवलम्बन्ते तेषां कृते श्रान्ताः भवन्ति, वार्तातः विरक्ताः भवन्ति इति जोखिमः अस्ति यतोहि सूचनानां निरन्तरं सत्यापनार्थं अत्यधिकं परिश्रमस्य आवश्यकता भवतिआस्ट्रेलियादेशीयानां गलतसूचनाविषये चिन्ता वर्षाणां यावत् वर्धमाना अस्ति तथा च २०२२ तः ११ प्रतिशताङ्केन वर्धिता अस्ति अधुना चतुर्णां आस्ट्रेलियादेशीयानां मध्ये त्रयः अस्य विषये चिन्तिताः इति वदन्ति। ये मिथ्यासूचनायाः चिन्ताम् अनुभवन्ति तेषां मध्ये ये न (३५ प्रतिशतं) तेषां अपेक्षया वार्ताक्लान्ततायाः अधिकस्तरः (४६ प्रतिशतं) इति निवेदयन्ति ।

वार्ताप्रावधानस्य अन्तरालम्

जनाः जीर्णाः भवेयुः यतोहि यदा ते वार्ताम् आगच्छन्ति तदा तेषां अन्वेषणं न स्यात् । अनेकाः सामाजिकमाध्यमप्रयोक्तारः अतीतानां वार्तासामग्रीणां स्क्रॉलं कुर्वन्ति यत् केवलं तेषां रुचिं न जनयति अथवा तेषां जीवने प्रासंगिकं नास्ति।केचन सामाजिकसमूहाः येषु विषयेषु रुचिं लभन्ते, तेषु विषयेषु वार्ताप्रसारणस्य उपलब्धतायाः च मध्ये महत् अन्तरं दत्तांशैः दृश्यते । महिलाः अपि मानसिकस्वास्थ्यस्य कल्याणस्य च विषये अधिकानि वार्तानि इच्छन्ति, तथैव व्यक्तिगतसुरक्षाविषये कथाः अपि इच्छन्ति । समग्रतया कतिपयेषु विषयेषु महिलानां रुचिः, तेषां विषये उपलब्धवार्ताप्रसारणस्य विषये तेषां धारणा च मध्ये बृहत्तरः अन्तरः अस्ति ।

महिलाप्रेक्षकाणां आवश्यकतानां पूर्तये समाचारमाध्यमानां असफलता एकः निरन्तरः विषयः अस्ति, विशेषतः कनिष्ठानां महिलानां मध्ये वार्ता उपभोगे तीव्रः न्यूनता अभवत् यदि ते व्यापकदर्शकान् आकर्षयितुम् इच्छन्ति तर्हि वार्ता-उद्योगस्य कृते एतत् न्यून-लम्बित-फलम् अस्ति।

अतिभारस्य प्रबन्धनम्वार्ताक्लान्ततायाः सम्बद्धासु एकः बृहत् समस्या संज्ञानात्मकः अतिभारः अस्ति, येन जनाः वार्तापरिहारं कर्तुं शक्नुवन्ति । वस्तुतः प्रायः सर्वे (९१ प्रतिशतं) वार्ताग्राहकाः ये वदन्ति यत् ते वार्तानां परिमाणेन जीर्णाः इति वदन्ति, ते अपि वदन्ति यत् ते इच्छया तत् परिहरन्ति।

अन्ये संशोधनाः एतस्य समर्थनं कुर्वन्ति, दर्शयन्ति यत् जनाः वार्तापरिहारस्य एकं मुख्यकारणं वार्तानां परिमाणेन जीर्णाः भवन्ति इति ।

जनाः भिन्नभिन्नरूपेण वार्ताम् परिहरन्ति । केचन एकत्र सर्वं विमुखाः भवन्ति, अन्ये तु अधिकं चयनात्मकाः भवन्ति, कतिपयविषयान् परिहरितुं वा दिवसस्य विशेषसमयेषु विरामं कर्तुं वा चयनं कुर्वन्ति ।अस्य अर्थः न भवति यत् प्रेक्षकाः महत्त्वपूर्णसूचनाः अवश्यमेव त्यजन्ति, यतः तेषां समग्ररूपेण वार्ता-उपभोगस्य स्तरः अद्यापि उच्चः भवितुम् अर्हति, परन्तु ते विरामं कर्तुं शक्नुवन्ति इति अर्थः परन्तु यदि परिहारस्य परिणामः दीर्घकालीनविसङ्गतिः भवति, यत्र प्रेक्षकाः किमपि वार्ताम् सर्वथा न उपभोगयन्ति, तर्हि सा सामाजिकसमस्या भवति ।

अस्मिन् वर्षे आँकडानुसारं प्रायः ७ प्रतिशतं आस्ट्रेलियादेशीयाः अस्मिन् वर्गे पतन्ति । एते जनाः वदन्ति यत् ते मासे एकवारात् न्यूनानि वा सर्वाणि वा न वा। एतत् आकङ्कणं जेन् जेड् महिलानां मध्ये १२ प्रतिशतं यावत् कूर्दति ।

स्वस्थप्रजातन्त्रस्य आधारः समाजे भागं ग्रहीतुं इच्छुकानां सूचितनागरिकाणां आधारेण भवति । परन्तु वार्ताप्राप्त्यर्थं सामाजिकमाध्यमेषु वर्धमाननिर्भरतायाः कारणात् समुदायस्य वर्धमानः भागः तदा एव सूचितः भविष्यति यदा तेषां रुचिकरविषयेषु विश्वसनीयवार्तानां सम्मुखीभवति।विश्वसनीयवार्तास्रोतानां विना जनाः वार्ता उपभोगस्य प्रक्रियां सूचनासामग्रीणां अनन्तसमुद्रं स्क्रॉल इव श्रमसाध्यं इति द्रष्टुं आगच्छन्ति स्यात्

अतः, क्लान्ततां न्यूनीकर्तुं, जनाः स्वस्य पसन्दस्य समये यत् यथार्थतया रुचिं लभन्ते तत् अधिकं प्राप्तुं स्वस्य उपभोगं कुर्वन्ति वार्तानां विषये अधिकं चयनात्मकाः भवितुम् आवश्यकाः सन्ति; यदा तु समाचारसङ्गठनानां कृते एतत् सुनिश्चितं कर्तव्यं यत् समुदायस्य एतावता न्यूनमूल्याङ्कितानां वर्गानां कृते सामग्री उपलब्धा अस्ति। (360info.org) पी.वाई

PY