लण्डन्, जुलाई ४ दिनाङ्कस्य सामान्यनिर्वाचनस्य घोषणां कृत्वा ब्रिटिशप्रधानमन्त्री ऋषिसुनकः स्वस्य प्रथमशनिवासरस्य निकटतमसल्लाहकारस्य सह व्यतीतवान् इति कथ्यते यतः सः अभियानस्य प्रथमसप्ताहस्य समाप्तेः सार्वजनिककार्यक्रमेभ्यः एकदिनस्य “असामान्यपदं” गृह्णाति।

४४ वर्षीयः भारतीयमूलस्य नेता संसदस्य वरिष्ठसदस्यानां सामूहिकपलायनस्य मध्यं हाय सहायकैः परिवारेण च सह किञ्चित् निजीसमयं गृह्णाति।

मन्त्रिमण्डलमन्त्री माइकल गोवः आन्द्रिया लीडसमः च नवीनतमौ टोर्-अग्रपक्षौ अभवताम्, येन थि ग्रीष्मकालस्य निर्वाचने पुनः निर्वाचनार्थं न स्थातुं स्वनिर्णयस्य घोषणा कृता, येन दौडं त्यक्त्वा दलस्य सदस्यानां संख्या ७८ यावत् अभवत्

शुक्रवासरे सायं सामाजिकमाध्यमेषु प्रकाशितपत्रे गोवस्य घोषणा देशस्य परितः निर्वाचनक्षेत्रेषु वर्तमानस्य टोरी-पक्षस्य कृते प्रबल-चुनौत्यस्य मध्यं प्रत्याशितम् अस्ति।

लीडसमः किञ्चित्कालानन्तरं स्वकीयं पत्रं प्रकाशितवती, सुनाकं प्रति लिखितवती यत्, “कैरेफू चिन्तनस्य अनन्तरं मया निश्चयः कृतः यत् आगामिनिर्वाचने अभ्यर्थीरूपेण न स्थास्यामि” इति

स्वपत्रे आवासमन्त्री गोवः लिखितवान् यत् सः जानाति यत् “टोलकार्यालयः ca take, यथा मम समीपस्थाः...राजनीत्यां कोऽपि सैनिकः नास्ति। वयं स्वयंसेविकाः सन्ति ये स्वेच्छया अस्माकं भाग्यं चिन्वन्ति। सेवायाः च अवसरः अद्भुतः परन्तु एकः क्षणः आगच्छति यदा भवन्तः जानन्ति यत् गमनस्य समयः अस्ति। यत् ने पीढी नेतुम् अर्हति।"

पूर्वप्रधानमन्त्री थेरेसा मे अपि पूर्वरक्षामन्त्री बेन् वालेस् इत्यनेन अग्रपङ्क्तिराजनीतिं त्यक्तुं स्वस्य निर्णयस्य घोषणां कृत्वा एव पदाभिमुखीभवति।

गार्जियनपत्रेण उद्धृतानां सूत्राणां अनुसारं सुनकः निर्वाचनप्रचारस्य प्रथमसप्ताहस्य समाप्तेः सार्वजनिककार्यक्रमेभ्यः एकदिनस्य दूरं “असामान्यपदं” गृह्णाति तथा च तस्य स्थाने स्वस्य निकटतमसल्लाहकारैः सह निर्वाचनरणनीतिविषये चर्चायां व्यतीतवान् भविष्यति।

यदा एकः स्रोतः उद्धृतः यत् सुनकः स्वस्य अभियानं पुनः स्थापयितुं आशां कुर्वन् आसीत् इति विचारः “हास्यास्पदः” इति, अन्यः अभियानकार्यकर्ता दावान् अकरोत् यत् “प्रधानमन्त्रिणः सामान्यतया अभियानस्य प्रथमसप्ताहस्य समाप्तिं गृहे स्वसल्लाहकारैः सह वार्तालापं न कुर्वन्ति” इति

एतेषु समाचारेषु विपक्षस्य लेबरपक्षस्य सांसदः स्टेला क्रिसी इत्यनेन सामाजिकमाध्यमेषु "सुनकस्य पूर्वमेव डवेट्-दिवसस्य आवश्यकता वर्तते। ब्रिटेनस्य पूर्वमेव भिन्नसर्वकारस्य आवश्यकता वर्तते" इति पोस्ट् कर्तुं प्रेरितम्।

परन्तु सः स्वस्य उत्तर-इङ्ग्लैण्ड्-निर्वाचनक्षेत्रे यॉर्कशायर-क्षेत्रे दा-प्रचारार्थं व्यतीतवान् इति वदन् शीघ्रमेव दावाः कचराः अभवन् । विपक्षेण उन्मत्तस्य सुनक-अभियानस्य ब्राण्ड्-आलोचनां कृते कन्जर्वटिव-मन्त्री बिम अफोलामी हस्तक्षेपं कृतवान् ।

"अहं मन्ये तानि वस्तूनि बहु फ्लुफ् सन्ति...अहं मन्ये यत् महत्त्वपूर्णं वस्तु i यत् वयम् अस्य निर्वाचनस्य सम्यक् फ्रेमं कुर्मः" इति सः अवदत्।

इदं तदा आगतं यथा सुनकः शुक्रवासरे बेल्फास्ट्-नगरस्य टाइटैनिक-क्वार्टर्-स्थलं गतः, यत्र जहाजस्य परितः विषयगतं विश्वस्य बृहत्तमं आकर्षणं स्थितम् अस्ति, यत् संवाददातारं पृच्छितुं प्रेरितवान् यत् सः "अस्मिन् निर्वाचने गच्छन्तं डुबन्तं जहाजं कप्तानं करोति वा" इति

विपक्षस्य लेबरनेता केयर स्टारमरः अपि पूर्णप्रचारस्य योजनां कुर्वन् अस्ति यत् सार्वजनिककार्यक्रमेषु दिवसस्य उपयोगं करोति यत् तस्य तर्कस्य विषये केन्द्रीकृत्य डिजाइनं कृतम् अस्ति यत् th कंजरवेटिवः अर्थव्यवस्थां क्षतिं कृतवन्तः जीवनव्ययः च वर्धितवान्।

इदं तदा अभवत् यदा प्रथमे YouGov राय-पोल्-मध्ये लेबर-पक्षस्य अग्रता त्रयः अंकाः न्यूनीभूता यतः ऋषि-सुनक् बुधवासरे स्नैप-ग्रीष्मकालीन-सामान्यनिर्वाचनं आहूतवान् |.

गुरुवासरे शुक्रवासरे च कृते सर्वेक्षणे कन्जर्वटिवपक्षस्य 22 प्रतिशतं यावत् वृद्धिः दृश्यते, लेबरपक्षः तु द्वौ 44 प्रतिशतं यावत् न्यूनः अस्ति।