भोपालः, मध्यप्रदेशसर्वकारेण गान्धीसागरवन्यजीवअभयारण्ये सज्जता सम्पन्ना, यत् चीतानां द्वितीयं गृहं भवितुम् अर्हति इति मंगलवासरे एकः अधिकारी अवदत्।

केन्या-दक्षिण-आफ्रिका-देशयोः दलाः पूर्वं गान्धीसागरं गत्वा चीता-पुनःप्रवेशस्य शर्तानाम् आकलनं कृतवन्तः इति अधिकारी अवदत्।

मुख्यमन्त्री मोहनयादवः मंगलवासरे राज्यस्य वन्यजीवमण्डलस्य सभायाः अध्यक्षतां कृतवान्, यस्मिन् समये सज्जता सम्पन्नम् इति सूचितम् इति सः अवदत्।

कान्हा, सतपुरा, संजयव्याघ्रभण्डारतः शिकारपशवः गान्धीसागरं प्रति स्थानान्तरिताः इति अधिकारी अवदत्।

महत्त्वाकांक्षिणः चीतापुनर्प्रवर्तनपरियोजनायाः अन्तर्गतं मध्यप्रदेशस्य शिओपुरमण्डलस्य कुनोराष्ट्रियनिकुञ्जे (केएनपी) अष्टौ नामिबियादेशस्य चीताः, पञ्च महिलाः, त्रयः पुरुषाः च परिसरेषु मुक्ताः अभवन्

२०२३ तमस्य वर्षस्य फेब्रुवरीमासे दक्षिणाफ्रिकादेशात् १२ अधिकाः चीताः आनीताः ।

अस्मिन् मासे प्रारम्भे मादा चीता गामिनी इत्यस्याः शावकस्य मृत्योः कारणात् नामिबिया-दक्षिण-आफ्रिका-देशात् आनीताः १३ प्रौढाः अपि सन्ति, येषु संख्या २६ यावत् न्यूनीकृता अस्ति

अधिकारी अवदत् यत्, समागमे मुख्यमन्त्री मध्यप्रदेशस्य वनेषु गैण्डा इत्यादीनां दुर्लभानां विलुप्तप्रायवन्यजीवानां च आनयनस्य सम्भावनायाः विषये अध्ययनं कर्तुं अधिकारिभ्यः निर्देशं दत्तवान्।

मन्दसौरमण्डलस्य गान्धीसागरवन्यजीवसंरक्षणं शिओपुरस्य कुनोराष्ट्रियनिकुञ्जात् प्रायः २७० कि.मी दूरे अस्ति ।

चीता-वृक्षाणां द्वितीयं गृहं ६४ वर्गकिलोमीटर्-क्षेत्रे विस्तृतं अस्ति, तारयुक्तेन वेष्टनेन रक्षितम् इति पूर्वं एकः अधिकारी उक्तवान् आसीत् ।