जबलपुर, मध्यप्रदेशस्य जबलपुरमण्डलस्य अधिकारिभिः दशनिजीविद्यालयेभ्यः निर्देशः दत्तः यत् सप्तशैक्षणिकसत्रेषु ८१,००० तः अधिकेभ्यः छात्रेभ्यः शिक्षणशुल्करूपेण अतिरिक्तं गृहीतं प्रायः ६५ कोटिरूप्यकाणि प्रतिदानं कुर्वन्तु इति गुरुवासरे एकः अधिकारी अवदत्।

विद्यालयेषु कानूनस्य उल्लङ्घनेन शिक्षणशुल्कं वर्धितम् इति जबलपुरजिल्लाशिक्षापदाधिकारी घनश्यामसोनी अवदत्।

मध्यप्रदेशनिजीविद्यालयस्य अन्तर्गतं स्थापितायाः जिलास्तरीयसमित्याः (शुल्कं तथा संबन्धितविशयोन का विनियामन्) अधिनियमं, २०१७ इत्यनेन एतेषां विद्यालयानां खातानां परीक्षणं कृत्वा छात्राणां अतिरिक्तशुल्कं गृह्णन्ति इति सः अवदत्।

एतेषां विद्यालयानां शुल्कस्य अवैधवृद्धिः, २०१८-१९ तः २०२४-२५ पर्यन्तं ८१,११७ छात्राणां ६४.५८ कोटिरूप्यकाणां संग्रहणं च अधिकारिणः जङ्क् कृतवन्तः इति सः अवदत्।

सोनी इत्यनेन उक्तं यत् सः मंगलवासरे विद्यालयेभ्यः सूचनाः जारीकृत्य अवैधरूपेण संगृहीतशुल्कं प्रतिदातुं निर्देशं दत्तवान्।

मे २७ दिनाङ्के जबलपुरजिल्लाप्रशासनेन क्रमशः शुल्कं पाठ्यपुस्तकमूल्यं च अवैधरूपेण वर्धयितुं कथितानां कारणेन विद्यालयकार्यकर्तृणां कतिपयेषु पुस्तकालयस्वामिषु च विरुद्धं ११ प्राथमिकपत्राणि पञ्जीकृतानि इति अधिकारिणः अवदन्।

ततः विद्यालयस्य कार्यकर्तृणां पाठ्यपुस्तकदुकानस्वामिनः च विरुद्धं कार्यवाही कृता इति तेषां सम्बद्धानां विसंगतानां खुलासाानन्तरं कार्यवाही कृता इति जिलाधिकारी दीपकसक्सेना अवदत्।

नियमानुसारं यदि कश्चन विद्यालयः १० प्रतिशतात् अधिकं शुल्कं वर्धयितुम् इच्छति तर्हि जिलाप्रशासनस्य अनुमोदनं प्राप्तुं आवश्यकम् अस्ति। यदि प्रस्ताविता वृद्धिः १५ प्रतिशतात् परा अस्ति तर्हि विद्यालयेन राज्यसर्वकारेण स्थापितायाः समितितः स्वीकृतिं प्राप्तव्या इति एकः अधिकारी अवदत्।

एतेषु केषुचित् विद्यालयेषु १० प्रतिशताधिकं शुल्कं वर्धितम्, अन्येषु तु समुचितप्रधिकारिणां अनुमोदनं न कृत्वा १५ प्रतिशताधिकं शुल्कं वर्धितम् इति संग्राहकः अजोडत्।