सिओनी (सांसद), मध्यप्रदेशे भाजपासर्वकारेण शनिवासरे गोवधस्य आरोपितयोः पुरुषयोः विरुद्धं कठोरराष्ट्रीयसुरक्षाकानूनस्य (एनएसए) आह्वानं कृतम्।

पुलिसस्य आपराधिक अन्वेषणविभागस्य अतिरिक्तमहानिदेशकः अस्य प्रकरणस्य अन्वेषणं करिष्यति इति मुख्यमन्त्री मोहन यादवः एक्स दिनाङ्के घोषितवान्।

राज्यस्य सिओनीमण्डले एकस्मिन् नदीयां वनक्षेत्रे च द्वौ दिवसौ पूर्वं ४० तः अधिकानां गावानां शवः प्राप्तः, तदनन्तरं पञ्च जनाः गृहीताः।

"गौ माता (माता गो) विरुद्धं कोऽपि अपराधः न सहते। सीआईडी ​​एडीजी पवन श्रीवास्तवः तस्य दलेन सह बर्बरहत्यायाः उच्चस्तरीयं जाँचं कर्तुं कार्यं नियुक्तम् अस्ति" इति यादवः स्वस्य एक्स हैण्डल् इत्यत्र लिखितवान्।

"प्रकरणे सम्बद्धः प्रत्येकः व्यक्तिः कठिनकार्याणां सामनां करिष्यति" इति सः अवदत् ।

सिओनीपुलिसः दिने स्थानीयन्यायालये चत्वारि अभियुक्तान् उपस्थापितवान्, यया संतोषकाव्रेती (४०) रामदास उइके (३०) च न्यायिकनिग्रहे प्रेषिताः, शदाबखान (२७) वहिदखान (२८) च त्रयः दिवसाः यावत् पुलिसनिग्रहे स्थापिताः .

शादाब-वाहिद्-विरुद्धं एनएसए-सङ्घटनं कृतम् इति पुलिस-अधिकारिणः अवदन् ।

एकः अपि अभियुक्तः इरफान् मोहम्मदः (५७) शनिवासरे गृहीतः।

सर्वेषु आरोपिषु सांसदगोवधविरोधीकानून, २००४, पशुक्रूरतानिवारणकानून, १९६०, भारतीयदण्डसंहिताखण्डेषु च साम्प्रदायिकतनावं उत्तेजितुं सम्बद्धाः मुकदमाः कृताः सन्ति।

गोवधस्य अपराधः राज्ये सप्तवर्षपर्यन्तं कारावासं आकर्षयति ।