नवीदिल्ली, जेएलएल इण्डिया इत्यस्य अनुसारं निर्मातारः अधिकानि प्रीमियम-फ्लैट्-प्रक्षेपणं कुर्वन्ति इति कारणेन सप्त-प्रमुखनगरेषु एप्रिल-जून-कालखण्डे किफायती-अपार्टमेण्ट्-नवीन-आपूर्तिः -- यस्य मूल्यं ५० लक्ष-रूप्यकाणां न्यूनं भवति -- २१ प्रतिशतं न्यूनीभूता

रियल एस्टेट सल्लाहकारः जेएलएल इण्डिया शुक्रवासरे प्रमुखसप्तनगरानां आवासबाजारस्य आँकडान् प्रकाशितवान्, यत्र एप्रिल-जून-मासस्य कालखण्डे अपार्टमेण्ट्-आपूर्तिः वर्षपूर्वस्य अवधितः १५१,२०७ यूनिट्-पर्यन्तं ५ प्रतिशतं वृद्धिः अभवत्, ततः २०२४ तमस्य वर्षस्य एप्रिल-जून-मध्ये १,५९,४५५ यूनिट्-पर्यन्तं वृद्धिः अभवत्

दत्तांशेषु केवलं अपार्टमेण्ट् एव समाविष्टाः सन्ति । पङ्क्तिगृहाणि, विलाः, कथानकविकासाः च विश्लेषणात् बहिष्कृताः सन्ति ।

जूनमासस्य त्रैमासिकस्य कुलनवीनआपूर्तिषु सस्ती फ्लैट्-प्रक्षेपणानि १३,२७७ यूनिट्-रूपेण अभवन्, यत् गतवर्षस्य समानकालस्य १६,७२८ यूनिट्-स्थानानां तुलने २१ प्रतिशतं न्यूनम् अस्ति

प्रत्येकं ५० लक्षरूप्यकाणां मूल्येन एककोटिरूप्यकाणां यावत् फ्लैट्-प्रक्षेपणेषु ५५,७०१ यूनिट्-स्थानात् ४७,९३० यूनिट्-पर्यन्तं १४ प्रतिशतं न्यूनता अभवत् ।

१-३ कोटिरूप्यकाणां मूल्यवर्गे नूतना आपूर्तिः ६७,११९ यूनिट् तः ६९,३१२ यूनिट् यावत् ३ प्रतिशतं वर्धिता ।

अपार्टमेण्ट्-प्रक्षेपणं, प्रत्येकस्य मूल्यं ३-५ कोटिरूप्यकाणि, ७,१४९ यूनिट् तः १९,२०२ यूनिट् यावत् दुगुणाधिकं जातम् ।

तथैव ५ कोटिरूप्यकाणां उपरि वर्गे नूतना आपूर्तिः द्विगुणाधिकं कूर्दित्वा ४५१० यूनिट् तः ९,७३४ यूनिट् यावत् अभवत् ।

प्रीमियमगृहाणां आपूर्तिवृद्धेः, किफायतीगृहानां आपूर्तिः च पतनस्य प्रवृत्तेः विषये टिप्पणीं कुर्वन् भारतस्य जेएलएलस्य मुख्यनिवाससेवानां वरिष्ठप्रबन्धनिदेशिका (चेन्नई-कोयम्बटूरं च) शिवकृष्णन् अवदत् यत्, "एतत् विकासकानां सक्रियप्रतिक्रियायाः विषये वदति लक्षितग्राहकवर्गेषु उच्चमूल्यगृहाणां माङ्गल्याः उदयाय।"

माङ्गल्यां सल्लाहकारः अवदत् यत् सप्तप्रमुखनगरेषु अपार्टमेण्ट्-विक्रयः २०२४ तमस्य वर्षस्य एप्रिल-जून-मासस्य कालखण्डे २२ प्रतिशतं वर्धितः, वर्षपूर्वकाले १२६,५८७ यूनिट्-विक्रयः १५४,९२१ यूनिट् यावत् अभवत्

एतानि सप्तनगराणि सन्ति -- दिल्ली-एनसीआर, मुम्बईमहानगरक्षेत्रम् (MMR), कोलकाता, चेन्नै, बेङ्गलूरु, हैदराबाद, पुणे च ।

एमएमआर-मध्ये मुम्बई-नगरं, मुम्बई-उपनगराणि, ठाणे-नगरं, नवी-मुम्बई-नगरं च सन्ति; दिल्ली-एनसीआर-नगरे दिल्ली, गुरुग्राम, नोएडा, ग्रेटर नोएडा, गाजियाबाद, फरीदाबाद, सोहना च सन्ति ।

"मनोहरं ज्ञातव्यं यत्, विक्रयगतिः नवीनप्रक्षेपणानां सफलतापूर्वकं पूरकं कृतवती अस्ति यत्र एच्१ २०२४ विक्रयस्य (१५४,९२१ यूनिट्) प्रायः ३० प्रतिशतं परियोजनाभिः योगदानं कृतम् अस्ति, ये विगतषड्मासेषु प्रारब्धाः अभवन्" इति समन्तकदासः, मुख्यः अर्थशास्त्री, प्रमुखः च अवदत् शोध, भारत, जे.एल.एल.

सूचीकृताः प्रतिष्ठिताः च विकासकाः, विगतकेषु वर्षेषु निरन्तरं पर्याप्तं आपूर्तिं आनयन्ति, ते अस्मिन् वर्धमानप्रवृत्तौ प्रमुखा भूमिकां निर्वहन्ति इति दासः अवदत्।