नायकः कलाङ्गुटे लोकसभानिर्वाचनसभां सम्बोधयन् अवदत् यत् यः पुरुषः कार्यं अन्विष्यमाणः आसीत् सः अधुना int business उद्यमं कृत्वा कार्यप्रदाता अभवत्।



“सर्वः सर्वकारीयकार्यं प्राप्तुं न शक्नोति, अतः int व्यापारं कर्तुं अनेकाः मञ्चाः सर्वकारेण निर्मिताः सन्ति । ये कार्यं अन्विषन्ति स्म ते अद्य स्टार्टअप-आदि-व्यापार-क्रियाकलापैः अन्येभ्यः कार्याणि प्रदत्तवन्तः” इति नायकः अवदत् ।



सः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे देशस्य विकासः जातः, विश्वस्य सर्वेभ्यः अपि तस्य सम्मानः प्राप्यते इति।



“विदेशेषु भारतं निर्धनजनानाम् देशः इति धारणा आसीत् । परन्तु थ चित्रम् अधुना परिवर्तितम् अस्ति। अद्य वयं शक्तिशालिनः देशः इति मन्यन्ते, यत् ca अन्येषां साहाय्यं करोति” इति नैकः अवदत्।



केन्द्रसर्वकारस्य साहाय्येन गोवा-देशः विकासात्मककार्येषु सफलतां प्राप्तवान् इति सः अवदत् ।



“पर्यटनराज्यत्वेन वयं प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य साहाय्येन आधारभूतसंरचना निर्मितवन्तः। तटीयमेखलायाः विकासाय अस्माकं धनं प्राप्तम्। एवं वयं सुविधानां विकासं कर्तुं शक्नुमः। गोवा विकासात्मककार्यस्य कृते प्रायः ३६ सहस्रकोटिरूप्यकाणि प्राप्तवती” इति नायकः तस्मै मतदानं कर्तुं आग्रहं कृत्वा सूचितवान्।



“गत २५ वर्षेभ्यः भवान् मम समर्थनं कृत्वा निर्वाचितः अभवत् । अहम् आशावान् अस्मि था अस्मिन् अपि समये अहं समर्थनं प्राप्स्यामि पुनः निर्वाचितः भविष्यामि च” इति नायकः अवदत्।