कोलकाता, मुसलमानाः मस्जिदेषु ईदगाहेषु च नमाजं कृतवन्तः, परस्परं प्रतिवेशिभिः मित्रैः च सह साझा स्वादिष्टानि शुभकामनाम् अयच्छन् यतः ईद-उल-फितर, यः रमजान-मासस्य उपवासमासस्य th समाप्तिम् अस्ति, सम्पूर्णे पश्चिमबङ्गे o गुरुवासरे आचर्यते स्म।

कोलकाता-नगरस्य भागेषु तस्य समीपस्थेषु क्षेत्रेषु च बहवः मार्गाः लेनानि च प्रकाशितानि आसन् तथा च मिलेनियम-पार्कः, इको-पार्कः, अलीपुर-चिडियाघरम् इत्यादीनि लोकप्रियाः पर्यटनस्थलानि, शॉपिंग-मॉल-इत्यस्य अतिरिक्तं, चोक-ए-ब्लॉक्-रूपेण आसन्

मुगलई स्वादिष्टानि, 'सेवाई', 'खीर' इत्यादीनां मिष्टान्नस्य अतिरिक्तं जनानां रुचिः आसीत्, निर्धनाः तु उदारभिक्षां प्राप्नुवन्ति स्म ।

परन्तु नगरस्य अजहर मुल्ला बागान क्षेत्रे o गार्डन् रीच् इत्यस्य उपरि उदासीनता निरन्तरं लम्बते स्म, यत्र १७ मार्च दिनाङ्के निर्माणाधीनभवनस्य पतने १२ जनाः मृताः।

"पूर्ववर्षेभ्यः विपरीतम् वयं भव्यरूपेण उत्सवं न आचरन्तः केवलं मृतानां कृते प्रार्थनां कुर्मः, ये अस्माकं प्रतिवेशिनः मित्राणि च आसन्। अस्मिन् समये अस्माकं समीपस्थे कोऽपि ग्रान् सामुदायिकभोजनस्य आयोजनं न कृतम्" इति शमीम बेगमः, यः... क्षेत्र इति उक्तवान् ।

अस्मिन् अवसरे पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी जनान् शुभकामनाम् अकरोत्।

"ईद-उल-फितरस्य अस्मिन् आनन्ददायके अवसरे सर्वेभ्यः मम हार्दिकं अभिवादनम्। थि ईदः सर्वेषां कृते सुखं, शान्तिं, समृद्धिं च आनयतु" इति सा X इत्यत्र लिखितवती।

ईद-उल-फितरः शववालस्य प्रथमदिने, इस्लामिकचन्द्रपञ्चाङ्गस्य १० तमे मासे आचर्यते ।