सूर्यपेट (तेलाङ्गाना) [भारत], तेलंगाना सिञ्चन-नागरिक-आपूर्ति-मन्त्री उत्तम-कुमार-रेड्डी इत्यनेन उक्तं यत् देशे विभाजन-शक्तीनां स्थानं नास्ति, सम्यक्-सौहार्देन जीवनस्य महत्त्वे च बलं दत्तम्। उत्तमकुमार रेड्डी इत्यनेन गुरुवासरे राज्यस्य हुजुर्नगर-कोडाड्-क्षेत्रेषु विभिन्नेषु विकासकार्यक्रमेषु भागं गृहीत्वा एतानि वचनानि कृतानि।

कोडाड् नगरपालिकायां एकस्मिन् सत्रे सः कोडाड् पेड्डा चेरुवु इत्यत्र ८ कोटिरूप्यकाणां मिनी टङ्कबण्ड्, ६ कोटिरूप्यकाणां कोडाड् टाउन हॉल, ५० लक्षरूप्यकाणां खम्मम् एक्स रोड् जंक्शन् विकासः, १.१ कोटिरूप्यकाणां च इत्यादीनां अनेकानाम् परियोजनानां स्थितिं समीक्षां कृतवान् welcome arches, चेरुवुकट्टाबाजारतः अनन्तगिरीमार्गपर्यन्तं ४.४ कोटिरूप्यकाणां प्रमुखा निर्गमनाली, अतिरिक्तआउटसोर्सिंगस्वच्छताकर्मचारिणां वर्तमानस्थितिः च इति काङ्ग्रेसपीआरओ-संस्थायाः प्रेसविज्ञप्तौ उक्तम्।

सः कोडड् मुस्लिमसामुदायिकभवनस्य निर्माणार्थं स्थलं अपि गत्वा गुट्टा-नगरस्य समीपे हुजुर्नगर-नगरस्य ईसाई-श्मशाने प्रचलति कार्यस्य जाँचं कृतवान् सः अनेकानाम् नवीनपरियोजनानां आधारशिलाः अस्थापयत्, यथा अनन्तगिरीनगरस्य तहसीलदारस्य, एमपीडीओ, पुलिसस्थानकस्य च कार्यालयभवनानि, येषु ३ कोटिरूप्यकाणि व्ययितानि; मेल्लाचेरुवुनगरे १.५ कोटिरूप्यकाणां मुस्लिमसामुदायिकभवनं; मेल्लाचेरुवु-नगरस्य शिवलायमे ५५ लक्षरूप्यकाणां राजगोपुरम्; चिन्तालापलेम तथा पलाकीडू मण्डलेषु तहसीलदार, एमपीडीओ, पुलिस स्टेशन इत्येतयोः कृते नवीनकार्यालयभवनानि।

सः हुजुर्नगरस्य लघुक्रीडाङ्गणस्य अपि भ्रमणं कृत्वा हुजुर्नगर-नेरेडचेर्ला-नगरपालिकासु तेलङ्गाना-नगरीयवित्त-अन्तर्निर्मित-विकासनिगमस्य (TUFIDC) कार्याणां समीक्षां कृतवान्

उत्तमकुमाररेड्डी इत्यनेन उक्तं यत् भारतस्य सामर्थ्यं विविधतायां एकतायां वर्तते, समृद्धिः साम्प्रदायिकसौहार्देन एव प्राप्तुं शक्यते।

"अद्य मया मेल्लाचेरुवु-नगरे शिवलायम-नगरस्य राजागोपुरम्, मुस्लिम-समुदाय-भवनं च सहितं विविध-परियोजनानां आधारशिलाः स्थापिताः । मया ईसाई-श्मशाने प्रचलितानां कार्याणां समीक्षा अपि कृता । एतेन ज्ञायते यत् काङ्ग्रेस-सर्वकारः सर्वेषां समुदायानाम् कृते कार्यं करोति" इति सः उक्तवान्‌।

शिवमन्दिरस्य राजगोपुरं श्रेष्ठेषु अन्यतमं भविष्यति, जनानां इच्छानुसारं निर्माणं क्रियते इति सः उल्लेखितवान्। तथैव मेल्लाचेरुवु-नगरस्य निर्धनानाम् अल्पसंख्याकानां कृते १.५ कोटिरूप्यकाणां कृते निर्मितस्य सामुदायिकभवनस्य लाभः भविष्यति, यस्य निर्माणं ३-४ मासानां अन्तः भविष्यति इति अपेक्षा अस्ति। सः बोधयति स्म यत् अन्यः कोऽपि नेता वा दलः वा अस्य प्रदेशस्य कृते एतावत् कार्यं न कृतवान् ।

सः अनेके आधारभूतसंरचनात्मकसुधारानाम् उल्लेखं कृतवान्, यथा यात्रिकरेलयानानां सुविधायै विद्यमानस्य रेलमार्गस्य द्विरेखारूपेण परिवर्तनं, सिञ्चनपानार्थं च कृष्णनद्याः जलं क्षेत्रे आनयितुं, हैदराबाद-विजयवाडा-४-लेन-राष्ट्रीयराजमार्गस्य उन्नयनं च केन्द्रे तस्य प्रतिनिधित्वस्य कारणेन षट् लेनपर्यन्तं यावत् इति विज्ञप्तौ उक्तम्।

उत्तमकुमाररेड्डी इत्यनेन पुष्टिः कृता यत् तेलङ्गानादेशस्य काङ्ग्रेससर्वकारः स्थानीयसंस्थानां अधिकारक्षेत्रेषु विकासकार्यक्रमानाम् परिकल्पना, निष्पादनं, कार्यान्वयनञ्च कर्तुं आवश्यकानि अधिकाराणि प्रदातुं सशक्तं करोति। सः अपि अवदत् यत् काङ्ग्रेस-सर्वकारः सम्पूर्णे तेलङ्गाना-देशे पर्याप्तं आधारभूतसंरचनं निर्माति यत् समुचितशासनं सुनिश्चितं भवति तथा च प्रशासनं सामान्यजनानाम् समीपं आनयति।

सः पूर्वस्य बीआरएस-सर्वकारस्य आलोचनां कृतवान् यत् सः प्रशासनाय आवश्यकं आधारभूतसंरचनं निर्मातुं असफलः अभवत्, तहसीलदार-एमपीडीओ, पुलिस-स्थानकेषु च स्थायीभवनानि नास्ति इति टिप्पणीं कृतवान् वर्तमानकाङ्ग्रेससर्वकारः सूक्ष्मविकासे केन्द्रितः इति सः अवदत् यत् प्रशासनं आवश्यकैः आधारभूतसंरचनैः, धनेन च सुसज्जितं भवति इति सुनिश्चितं करोति।

मन्त्री स्थानीयसंस्थाभ्यः आग्रहं कृतवान् यत् ते विकासकार्यक्रमानाम् योजनायां निष्पादने च स्वशक्तिं विना हस्तक्षेपं प्रयोक्तुं शक्नुवन्ति, येन ते वांछितफलं प्राप्तुं पूर्णाधिकारेण स्वतन्त्रतया कार्यं कर्तुं शक्नुवन्ति इति विज्ञप्तौ उक्तम्।