अन्तर्राष्ट्रीयवाणिज्यसङ्घस्य अन्तर्राष्ट्रीयसमुद्रीब्यूरो (IMB) इत्यस्य नवीनतमप्रतिवेदने सोमालीतटरेखायाः एडेन्-खातेः च पारगमनसमये जहाजयानानां सतर्काः भवितुम् आह्वानं कृतम्, यतः २०१७ तमे वर्षात् आक्रमणानां न्यूनतायाः अभावेऽपि समुद्री-चोरी खतरारूपेण वर्तते

"जनवरी-मासस्य प्रथमदिनात् जूनमासस्य ३० दिनाङ्कपर्यन्तं त्रीणि जहाजानि अपहृतानि, द्वौ जहाजौ प्रत्येकं आरुह्य गोलीकाण्डं कृतवन्तौ, एकः च सोमालिया/एडेन्-खातेः समीपे जलस्य समीपगमनस्य प्रयासस्य सूचनां दत्तवान्" इति आईएमबी-संस्थायाः प्रतिवेदने उक्तम् इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति

तया उक्तं यत् हाले घटिताः घटनाः सोमाली-तटतः १,००० समुद्री-माइलपर्यन्तं जहाजान् लक्ष्यं कर्तुं सोमाली-डाकूनां निरन्तरक्षमतां क्षमतां च प्रदर्शयन्ति।

२०२४ तमस्य वर्षस्य आईएमबी-संस्थायाः मध्यवर्षस्य प्रतिवेदने समग्ररूपेण न्यूनतायाः अभावेऽपि वर्धमानहिंसायाः मध्यं समुद्री-चोरीविरोधी-संस्थायाः आह्वानं कृतम्

प्रतिवेदनानुसारं गिनी-खाते १४ तः १० यावत् घटनाः न्यूनाः अभवन्, परन्तु चालकदलस्य सुरक्षायाः कल्याणस्य च कृते खतराः चिन्ताजनकाः एव सन्ति

एतेषां घटनानां प्रतिक्रियायै समुद्रे जीवनस्य रक्षणार्थं च निरन्तरं सुदृढं च क्षेत्रीयं अन्तर्राष्ट्रीयं च नौसैनिकं उपस्थितिः आवश्यकी इति आईएमबी पुनः उक्तवती।