नवीदिल्ली, वैश्विकरूपेण तटीयस्थानेषु अल्पकालीनरूपेण समुद्रस्तरस्य चरमवृद्ध्या सह तापतरङ्गाः १९९८ तः २०१७ पर्यन्तं महत्त्वपूर्णतया वर्धिताः सन्ति, यत्र उष्णकटिबंधीयक्षेत्रेषु "उच्चारणवृद्धिः" दृश्यते इति ने शोधस्य अनुसारम्

उष्णकटिबंधीयक्षेत्रेषु उष्ण-आर्द्र-स्थितयः एतादृशस्य ‘समवर्ती-तापतरङ्गस्य चरम-समुद्र-स्तरस्य च’, अथवा CHWESL-घटनायाः वर्धनेन सह सम्बद्धाः भवितुम् अर्हन्ति, यतः एतेषु प्रदेशेषु शोधकर्तृभिः परिकल्पितानां एतादृशानां घटनानां अधिकजोखिमः अपि दृश्यते

यदि वैश्विकरूपेण वर्तमानदरेण कार्बन उत्सर्जनं निरन्तरं भवति तर्हि २०४९ तमवर्षपर्यन्तं एतादृशाः घटनाः पञ्चगुणाः यावत् सम्भावनाः भवितुम् अर्हन्ति इति ते अवदन्।

कैरिबियन-प्रशान्त-द्वीपेषु, दक्षिणपूर्व-एशियायां च इत्यादिषु निम्न-उष्णकटिबंधीयद्वीपेषु निवसन्तः जनाः CHWES-घटनाभिः हानिः भवितुं "दूरं अधिका सम्भावना" सन्ति, यतः तेषां विकासशीलक्षेत्रेषु न्यूनावस्थायाः, अनुकूलनरणनीतयः च अभावः इति लेखकाः 'Communications Earth and Environment' इति पत्रिकायां प्रकाशितस्य स्वस्य अध्ययने उक्तवन्तः।

एते देशाः वैश्विकजनसंख्यायां अपि महत्त्वपूर्णं योगदानं ददति, येषु ४० प्रतिशतं (३ अरबं) एतेषु क्षेत्रेषु निवसन्ति इति अनुमानं भवति, ये CHWESL-कार्यक्रमानाम् "हॉटस्पॉट्" इति चीनस्य द हाङ्गकाङ्ग-पॉलिटेक्नी-विश्वविद्यालयस्य लेखकाः अवदन्

एतेन संसर्गजोखिमं अधिकं वर्धयितुं शक्यते तथा च एतेषु क्षेत्रेषु निवसतां समुदायानाम् CHWESL-घटनानां प्रति दुर्बलतां दुर्बलतां जनयितुं शक्यते इति लेखकाः अवदन्।

तेषां निष्कर्षेषु ज्ञातं यत् th विश्वस्य तटीयक्षेत्रेषु 40 प्रतिशतं समीपे अन्तिमेषु 20 वर्षेषु अधिकानि CHEWSL-घटनानि अनुभवितानि, यत्र प्रत्येकं o एतानि घटनानि औसतेन 3.5 दिवसाभ्यधिकं यावत् स्थास्यन्ति।

लेखकाः एतदपि ज्ञातवन्तः यत् यदि कार्बन उत्सर्जनस्य वर्तमानप्रवृत्तयः अविरामं निरन्तरं कुर्वन्ति तर्हि एतादृशाः CHWESL घटनाः २०२५ तः २०४९ पर्यन्तं पञ्चगुणाधिकाः सम्भावनाः भवितुम् अर्हन्ति

अस्मिन् एव काले विश्वस्य तटीयक्षेत्रेषु प्रतिवर्षं प्रायः ३ दिवसाः दृश्यन्ते येषु CHWESL-स्थितयः प्रचलिताः भविष्यन्ति - १९८९-२०१३ तमस्य वर्षस्य ऐतिहासिककालस्य तुलने ३ दिवसानां वृद्धिः इति लेखकाः अवदन्

अध्ययनं अस्माकं अवगमनं प्रवर्तयितुं महत्त्वपूर्णं यत् विश्वे तटरेखाभिः सह CHWESL-घटनानां विकासः कथं भवति, तथा च निष्कर्षेषु "उष्णकटिबंधेषु CHWESL-घटनानां कृते अनुकूलन-रणनीतयः सूचयितुं त्वरित-आवश्यकता सूचिता" इति ते अवदन्