आजमगढ (उत्तरप्रदेश) [भारत], समाजवादीपक्षस्य पूर्वसांसदः एसटी हसनः अवदत् यत् संविधानस्य अन्तर्गतं मुसलमाना: अपि आरक्षणस्य अधिकारिणः सन्ति। एच् आशां प्रकटितवान् यत् भारतखण्डसर्वकारः यदि निर्वाचितः भवति तर्हि मुसलमानानां कृते अपि आरक्षणस्य विस्तारं करिष्यति, हसनस्य तर्कः आसीत् यत् यदि संविधानेन हिन्दधोक्षिणां कृते आरक्षणं प्रदातुं शक्यते तर्हि मुस्लिमधोक्षिणां कृते अपि तथैव समायोजनं कर्तव्यम्। एएनआइ इत्यस्मै सम्भाषणं कुर्वन् सपा-नेता एसटी हसनः अवदत् यत्, "यदि भारतीयसंविधानेन हिन्दुजनसङ्ख्यायाः आरक्षणं दत्तं तर्हि मुस्लिमजनसंख्यां किमर्थं न? आशासे यत् यदि भारतीयजनतापक्षः सत्तां प्राप्नोति तर्हि संविधानसंशोधनं कृत्वा मुसलमानानां कृते आरक्षणं दास्यन्ति।" ." आरक्षणस्य अधिकारं अपि दास्यति इति सः पीएम मोदी इत्यस्य मंगलसूत्रवक्तव्ये खननं कृतवान्। सः अवदत् यत्, "ते मुसलमानान् लक्ष्यं कुर्वन्ति, केवलं २० प्रतिशतं हिन्दुजनसंख्या तेषां समर्थनं करोति, शेषं ८० प्रतिशतं हिन्दुजनाः मुसलमानैः सह सन्ति।" किं ते देशस्य नागरिकाः न सन्ति ? किं तेषां दुःखं न भवति ? आजमगढं आतङ्कवादीकेन्द्रम् इति भाजपायाः आरोपेषु हसनः अवदत् यत्, "ते आजमगढस्य तस्य जनानां च अपमानं कुर्वन्ति। यदि मया अस्य नगरस्य कस्यचित् देहलीनगरे आतङ्कवादस्य आरोपः कृतः तर्हि आरोपाः सत्याः इति न भवति। २०२४ तमे वर्षे लोकसभानिर्वाचनं न प्रतिस्पर्धयिष्यामि इति प्रश्नस्य प्रतिक्रियारूपेण सः अवदत् यत्, "अखिलेशजी इच्छति स्म यत् अहं निर्वाचनं प्रतिस्पर्धयामि, परन्तु दलस्य केनचित् आन्तरिकराजनीत्याः कारणात् मम आसनं न दत्तम्। अहं बहु समीपे अस्मि पार्टी तथा अखिलेश तथा पूर्ववर्ती निर्वाचनं प्रतियोगस्य अवसरं प्राप्य अहं कृतज्ञः अस्मि एतत् उल्लेखनीयं यत् उत्तरप्रदेशस्य लोकसभासीटानां मतदानस्य प्रथमपञ्चचरणं पूर्वमेव सम्पन्नम् अस्ति, शेषचरणं तु मे २५, १ दिनाङ्केषु अस्ति जूनमासस्य सर्वेषां चरणानां मतगणना जूनमासस्य चतुर्थे दिने निर्धारिता अस्ति, यत्र भाजपायाः प्रचण्डबहुमतं प्राप्तम्।राज्ये ८० लोकसभासीटानां मध्ये सा ६२ सीटानि प्राप्तवती, यदा तु मित्रपक्षस्य आपदलस्य (एस) द्वौ अधिकौ सीटौ प्राप्तवती, मायावतीयाः बसपा get 10 seats, while her then alliance partner Akhilesh Yadav's SP got only 10 seats , काङ्ग्रेसेन राज्ये केवलं एकं सीटं प्राप्तम् 2014 तमस्य वर्षस्य निर्वाचने भाजपा 71 सीटानि जित्वा यूपी जित्वा, काङ्ग्रेसेन तु केवलं २ आसनानि जित्वा।