चेन्नै, आध्यात्मिकनेता सद्गुरु जग्गी वासुदेवः हालस्य राजनैतिकप्रवचने महिलानां कृते प्रयुक्तभाषायाः विषये चिन्ताम् अभिव्यक्तवान्, कथनं परिवर्तयितुं च आह्वानं कृतवान् अस्ति।

एतादृशानां जनानां कृते सदैव प्रतिबन्धः करणीयः इति सः 'X' इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत्।

"गतसप्ताहद्वये राजनैतिकप्रवचनेषु महिलानां विषये प्रयुक्ता भाषा "रेट कार्ड्", मातापितृविषये प्रश्नाः, ७५ वर्षीयायाः महिलायाः विषये घृणितटिप्पण्याः च अन्तर्भवति। अस्माकं किं दोषः? अहं मीडिया एकं प्रभावकान् अनुरोधयामि , कृपया एतादृशान् जनान् हिताय प्रतिबन्धयन्तु।वयं महिलानां विषये कथनं परिवर्तयितव्यम्" इति सः अवदत्।