सः अवदत् यत् एनसी-अन्तर्गतं पाखण्डं तेषां परिवर्तनशीलगठबन्धनानि च तेषां सत्तास्थानस्य आधारेण भिन्नानि दृष्टिकोणानि।



“यदा नेकपा भाजपायाः सह गठबन्धनं करोति तथा च ‘पर्यटकराजकुमारः’ प्रथमः कश्मीरी भूत्वा केसरस्य पदार्पणं करोति तदा भाजपा नेतृत्वे संघमन्त्रिमण्डले सम्मिलितः भवति तदा एव वयं सुभाजपा इति वदामः। तथा च पोस्टरबालकः ओ सद्भाजपा भवितुं एतावत् उत्तमम्। यदा नेकपा प्रत्याख्यातं भवति, भाजपायाः च मनोरञ्जनं न भवति - तत् थ दुष्टं भाजपा” इति लोन् अवदत्।



प्रचलति लोकसभानिर्वाचने शिवसेना नेकपक्षस्य समर्थनस्य विषये लोन् पुनः “उत्तम” शिवसेना, “दुष्ट” शिवसेना च विषये उमर अब्दुल्लाहस्य आलोचनां कृतवान्।



“यदा नेकपा एनडीए-मध्ये अथवा वर्तमान-इण्डी-गठबन्धने शिवसेना-सहितं गठबन्धनं कृतवती तदा ते उत्तमाः शिवसेनाः सन्ति। परन्तु यदा नेकपा शिवसेनेन सह गठबन्धनं न करोति तदा दुष्टशिवसेना इति उच्यते । यत् तस्मिन् सन्दर्भे rabidl साम्प्रदायिकं, मौलिकं हिन्दुत्वम् अस्ति तथा च निश्चितरूपेण योजनाकारः मुख्यनिष्पादकः च o रक्तरंजितमुम्बईदङ्गानां यत्र शतशः मुसलमाना: मारिताः आसन्” इति लोन् अजोडत्।