नवीदिल्ली, संसदीयकार्याणां मन्त्री किरेन् रिजिजुः बुधवासरे विपक्षस्य काङ्ग्रेस-नेतृत्वेन INDIA-खण्डस्य आलोचनां कृतवान् यत् सः प्रधानमन्त्री नरेन्द्रमोदी-महोदयस्य संसदस्य द्वयोः सदनयोः भाषणं इच्छया बाधितवान् इति।

अत्र पत्रकारसम्मेलनं सम्बोधयन् रिजिजुः अवदत् यत् राष्ट्रपतिसम्बोधनस्य धन्यवादप्रस्तावस्य विषये चर्चायाः समये काङ्ग्रेसस्य अन्येषां च विपक्षदलानां कृते सर्वान् विषयान् उत्थापयितुं पर्याप्तः समयः आवंटितः अस्ति तथापि ते संसदस्य द्वयोः सदनयोः प्रधानमन्त्रिणः उत्तरं बाधितुं चयनं कृतवन्तः .

रिजिजु इत्यस्य एतत् वचनं तदा अभवत् यदा विपक्षः कूपस्य समीपं गत्वा मंगलवासरे लोकसभायां वादविवादस्य कृते प्रधानमन्त्रिणः द्वौ घण्टाभ्यः अधिकं यावत् उत्तरं दत्तवान् इति समये नारान् उत्थापितवान्। राज्यसभायां अपि एतादृशाः दृश्याः दृष्टाः, यत्र विपक्षस्य सदस्याः संक्षिप्तविरोधं, नारावादं च कृत्वा सदनात् बहिः गतवन्तः।

"भाषणस्य समये केचन व्यत्ययाः कुशलाः सन्ति किन्तु नारा उत्थापयित्वा प्रधानमन्त्रिणः सम्पूर्णं द्विघण्टायाः भाषणं बाधितुं निश्चितरूपेण न कृतम्। एतत् कदापि न अभवत्" इति रिजिजुः अवदत्।

संसदस्य कार्यवाही स्थगयितुं काङ्ग्रेस-रणनीतिं कदापि सफलं कर्तुं सर्वकारः कदापि न अनुमन्यते इति मन्त्री अवदत्। वयं नियमानुसारं सदनं चालयिष्यामः इति सः अवदत्।

रिजिजुः अवदत् यत् संसदस्य अग्रिमः सत्रः जुलाईमासस्य अन्तिमसप्ताहे आरभ्यत इति अपेक्षा अस्ति, तत् नूतनं सत्रं भविष्यति यदा वित्तमन्त्री निर्मला सीतारमणः सामान्यबजटं प्रस्तुतं करिष्यति।

"अस्माभिः नूतनं सत्रं आहूतव्यं भविष्यति। वर्तमानसत्रस्य विलम्बः भविष्यति, मन्त्रिमण्डलेन शीघ्रमेव नूतनसत्रस्य तिथयः निर्णयः भविष्यति" इति मन्त्री अवदत्।

रिजिजुः उक्तवान् यत् लोकसभायाः सप्त बैठकाः अभवन्, शुक्रवासरे प्रक्षालनस्य अभावेऽपि १०३ प्रतिशतं उत्पादकता पञ्जीकृता। राज्यसभायाः पञ्च अधिवेशनाः अभवन्, शतप्रतिशताधिकं उत्पादकता च पञ्जीकृता ।

सः अवदत् यत् व्यक्तिगतस्तरस्य सर्वकारस्य विपक्षस्य च मध्ये कोऽपि समस्या नास्ति, सः तलसमन्वयार्थं तेषां समीपं निरन्तरं गमिष्यति इति

तस्मिन् एव काले रिजिजुः अवदत् यत् ये जनाः प्रधानमन्त्री मोदीं तृतीयवारं क्रमशः पदं निर्वाचितवन्तः तेषां जनादेशं विपक्षेण स्वीक्रियताम्।