नवीदिल्ली, लोकसभा अध्यक्षः ओम बिर्ला मंगलवासरे अवदत्।

सदनस्य सत्रे स्थित्वा द्वौ व्यक्तिः १३ दिसम्बर् दिनाङ्के लोकसभासदनं कूर्दित्वा धूमकनिस्टरं मुक्तं कृतवन्तौ आस्ताम्।

"अस्माभिः विस्तृताः सुरक्षाव्यवस्थाः कृताः येन एतादृशाः घटनाः पुनरावृत्तिः न भवति" इति बिर्ला इत्यनेन उक्तं यदा १३ दिसम्बर् दिनाङ्के सुरक्षाभङ्गस्य पश्चात् स्थापितानां सुरक्षापरिपाटानां विषये पृष्टः।

"सुरक्षां सुदृढं कर्तुं वयं नवीनतमप्रौद्योगिक्याः उपयोगं कृतवन्तः। संसदे आगन्तुकानां कृते किञ्चित् असुविधा भवितुम् अर्हति। परन्तु भविष्याय संसदं सुरक्षितं कर्तुं कठोरमार्गदर्शिकाः स्वीकृताः" इति बिर्ला अवदत्।

नूतनसंसदभवनस्य उद्घाटनं गतवर्षस्य अस्मिन् दिने प्रधानमन्त्रिणा नरेन्द्रमोदीना कृतम्।

"गतवर्षे ८०,००० तः अधिकाः जनाः संसदं द्रष्टुं आगताः रक्षाकर्मचारिणः, कृषकवैज्ञानिकाः इत्यादयः जीवनस्य विभिन्नसम्प्रदायस्य जनाः संसदं गतवन्तः" इति सः अवदत्।

बिर्ला उक्तवान् यत् ने संसदं द्रष्टुं जनानां मध्ये बहु उत्साहः वर्तते, भविष्ये च लोकतन्त्रस्य एतत् मन्दिरं द्रष्टुं विश्वस्य सर्वेभ्यः जनाः आगमिष्यन्ति।