लखनऊ, समाजवादी दलस्य प्रमुखः अखिलेशयादवः रविवासरे th संविधानं "जीवनदाता" इति उक्तवान्, यावत् संविधानं सुरक्षितं तिष्ठति तावत् यावत् "अस्माकं सम्मानः, आत्मसम्मानः, अधिकाराः च सुरक्षिताः भविष्यन्ति" इति उक्तवान्।

हिन्दीभाषायां X इत्यत्र एकस्मिन् पोस्ट् मध्ये यादवः अवदत् यत्, "अस्माकं प्रत्यक्ष-आह्वानस्य अनन्तरं बहुजन-समाजस्य जनाः यथा निरन्तरं अस्माकं समर्थनार्थं अग्रे आगच्छन्ति, तस्मात् संविधानं आरक्षणं रक्षितुं भाजपा-विरुद्धं अस्माकं युद्धाय ने बलं दत्तम्।

सः अवदत् यत् जनाः राज्ये सर्वत्र समाजवादीपक्षस्य कार्यकर्तृभिः अस्माकं 'बाबासाहेब वाहिनी' च सम्पर्कं कृत्वा समर्थनं प्रसारयन्ति।

बाबासाहेब वाहिनी सपा-सम्बद्धः संगठनः अस्ति यस्य नाम दलित-चिह्नस्य बी अम्बेडकरस्य नामधेयेन निर्मितम् अस्ति ।

यादवः स्वस्य पोस्ट् मध्ये अजोडत्, "बहुजनसमाजस्य जनाः अस्माभिः सह सम्मिलिताः सन्तः सामाजिकन्यायस्य कृते अस्माकं संघर्षे एकः नूतनः उत्साहः अस्ति। इदं प्रतीयते यत् अस्माकं शक्तिः बहुगुणा वर्धिता अस्ति। वयं पुनः पुनः वदामः यत् संविधानं th जीवनदाता अस्ति (' samvidhaan hee sanjeevani hai'). यावत् Constitutio सुरक्षितं तिष्ठति तावत् अस्माकं सम्मानः, आत्मसम्मानः, अधिकाराः च सुरक्षिताः भविष्यन्ति।"

सः जनान् आग्रहं कृतवान् यत् ते स्वकल्याणस्य कृते "एकीकृत्य मतदानस्य प्रतिज्ञां कुर्वन्तु" तथा च th INDIA bloc इत्यस्मिन् समाविष्टानां सपा, काङ्ग्रेसस्य अन्येषां दलानाम् अभ्यर्थीनां विजयं सुनिश्चितं कुर्वन्तु।

पीडीए (पिच्चडे, दलित, अपलासांख्यक) इत्यस्य एकता एव देशस्य कृते स्वर्णभविष्यस्य निर्माणं करिष्यति इति यादवः अवदत्।

उत्तरप्रदेशे चतुर्थचरणस्य लोकसभानिर्वाचनस्य मतदानं मे १३ दिनाङ्के (सोमवासरे) भविष्यति।