कोलकाता, यथा यथा टीएमसी-विधायकयोः नवनिर्वाचितयोः शपथग्रहणस्य गतिरोधः निरन्तरं भवति तथा पश्चिमबङ्गस्य राज्यपालः सी वी आनन्द बोसः बुधवासरे अवदत् यत् संविधानेन सः निर्णयं कर्तुं अधिकारं ददाति यत् विधायकानाम् शपथप्रदानस्य कार्यं केभ्यः न्यस्तं कर्तव्यम् इति।

बोसः अवदत् यत् सः स्वयमेव राजभवने नूतनविधायकानां कृते शपथं दातुम् इच्छति, परन्तु सभापतिः आग्रहं कृतवान् यत् राज्यपालः विधानसभायां शपथग्रहणस्य अध्यक्षतां करोतु इति।

“सभायाः आयोजनस्थलरूपेण निश्चयं कर्तुं मम आक्षेपः नासीत्, परन्तु अध्यक्षस्य आक्षेपार्हपत्रस्य कारणात्, राज्यपालकार्यालयस्य गौरवं क्षीणं कृत्वा, सः विकल्पः सम्भवः न ज्ञातः” इति बोसः नवीनदिल्लीतः दूरभाषेण अवदत्।

टीएमसी-संस्थायाः सायन्तिका-बन्द्योपाध्याय-रयत-होसैन-सरकरयोः शपथग्रहणस्य विषये गतिरोधः बुधवासरे अपि अभवत्, यतः राज्यपालः तेषां अनुरोधेन विधानसभायां कार्यक्रमं कर्तुं न अस्वीकृतवान्, तस्य स्थाने नूतनदिल्लीं प्रति प्रस्थितवान्

विकासेन क्रुद्धौ विधायकौ पुनः राज्यपालं लिखित्वा गुरुवासरे अपि विधानसभापरिसरस्य अन्तः धर्नाविरोधं निरन्तरं करिष्यामः इति अवदताम्।

राजभवनस्य एकः वरिष्ठः अधिकारी अवदत् यत् बोसः सभापतिं प्रति लिखिते पत्रे अपि सूचितवान् यत् सः अनुसूचितजातिसमुदायात् अथवा अनुसूचितजातिसमुदायात् विधानसभायाः वरिष्ठतमस्य सदस्यस्य नामाङ्कनं प्राधान्येन करिष्यति यस्य समक्षं नवनिर्वाचिताः विधायकाः शपथं गृह्णन्ति।

परन्तु सभापतिः स्वस्य उत्तरे अवदत् यत् सः स्वयमेव कार्यं सम्पन्नं कर्तुं रोचते इति।

यदि विधायकाः शपथं विना विधानसभासत्रेषु उपस्थितिम् आरभन्ते तर्हि कानूनानुसारं प्रतिदिनं ५०० रुप्यकाणां दण्डः भविष्यति इति अधिकारी अवदत्।

ततः पूर्वं सभापतिः बिमन बनर्जी इत्यनेन स्थितिविषये नाराजगी प्रकटिता आसीत्, बोसः शपथग्रहणसंस्कारं "अहङ्कारयुद्धे" परिणमयितवान् इति आरोपं कृतवान् आसीत्

राज्यपालस्य प्रसिद्धकारणानां कारणात् जानीतेव गतिरोधः निर्मितः इति सः अवदत् ।

"वयं राज्यपालस्य सभायां आगमनं प्रतीक्षमाणाः आसन्, परन्तु सः न आगतः। राज्यपालः एतत् अहङ्कारयुद्धे परिणमितवान्। सः स्वशक्तिं प्रयुङ्क्ते। अहं मम अधिकारान् अवगन्तुं विधिविशेषज्ञैः अपि परामर्शं करिष्यामि" इति बनर्जी उक्तवान्‌।