"एकविंशतितमे शताब्द्यां दुर्भिक्षः निवारणीयः प्रकोपः अस्ति। जी-७-नेतारः तस्य निवारणे साहाय्यं कर्तुं स्वप्रभावं प्रयोक्तुं शक्नुवन्ति, अवश्यं च। अभिनयस्य पूर्वं दुर्भिक्षस्य आधिकारिकघोषणायाः प्रतीक्षा लक्षशः जनानां कृते मृत्युदण्डः नैतिकः आक्रोशः च भविष्यति। बुधवासरे ग्रिफिथ्स् इत्यनेन विज्ञप्तौ उक्तम्।

विश्वस्य बहुषु कोणेषु द्वन्द्वः क्षुधां प्रवर्धयति। परन्तु गाजा-सूडान-देशयोः इव निष्क्रियतायाः विस्मृतेः च विकल्पः कुत्रापि एतावत् स्पष्टः नास्ति इति सः अजोडत् यथा सिन्हुआ-समाचार-संस्थायाः प्रतिवेदनेन उद्धृतम्।

गाजादेशे जुलैमासस्य मध्यभागे यावत् जनसंख्यायाः अर्धभागः अथवा दशलक्षाधिकाः जनाः मृत्युः, बुभुक्षायाः च सामनां करिष्यन्ति इति अपेक्षा अस्ति; सूडानदेशे न्यूनातिन्यूनं पञ्चकोटिजनाः अपि बुभुक्षायाः कगारे डुलन्ति; गाजा-सूडान-देशयोः तीव्रयुद्धं, अस्वीकार्यप्रतिबन्धाः, अल्पवित्तपोषणं च सहायताकर्मचारिणः सामूहिक-अकाल-अकाल-निवारणाय आवश्यकं सहायतां दातुं न शक्नुवन्ति इति सः अवदत्।

ग्रिफिथ्स् जी-7-देशेभ्यः तत्क्षणमेव स्वस्य पर्याप्तराजनैतिक-उत्तोलनस्य वित्तीय-संसाधनस्य च उपयोगं कर्तुं पृष्टवान् येन सहायता-सङ्गठनानि आवश्यकतावशात् सर्वेषां जनानां कृते प्राप्तुं शक्नुवन्ति |.

"किन्तु सर्वस्मात् अपि अधिकं विश्वेन गाजा-सूडान-देशयोः नागरिकान् बुभुक्षितान् युद्धयन्त्राणां पोषणं त्यक्तव्यम्। तस्य स्थाने जनानां भविष्यं पुनः दास्यति इति कूटनीतिं प्राथमिकताम् अददात् इति समयः अस्ति। श्वः च जी-७ इत्यस्य पतङ्गः अस्ति, " इति ।