कोलकाता, बेङ्गलूरु-नगरस्य राष्ट्रियक्रिकेट-अकादमीयाः प्रतिबिम्बं कुर्वतीयाः महत्त्वाकांक्षी परियोजनायाः अनावरणं मंगलवासरे अभवत् यत्र भारतस्य पूर्वक्रिकेट्-क्रीडकः संदीपपाटिल् पञ्चवर्षीय-अनुबन्धेन तस्य प्रमुखत्वेन नियुक्तः।

एनसीए-निदेशकः पूर्वः पाटिल् दिनेशनानावती, गौतम शोमे, क्रीडाचिकित्सकः आशीषकौशिकः च इति स्वस्य पुरातनदलस्य उद्यमस्य भागः भवितुम् रज्जुबद्धः अस्ति।

"यदा ते (श्राची स्पोर्ट्स् वेञ्चर्स्) मम समीपं गतवन्तः तदा अहं 'आम्' इति वक्तुं समयं गृहीतवान्। ते भारतीयक्रिकेट्-क्रीडायाः कृते किं प्रदास्यन्ति इति मम अतीव रोचते स्म। तथैव अहं सहमतः अस्मि" इति पाटिल् अवदत्।

"ये मया सह एनसीए-संस्थायां आसन् नानावती, आशीषः, शोमे, अहं तान् सर्वान् अत्र आनयम्। एतत् एकं दलम् अस्ति यत् अत्र कार्यं करिष्यति।"

एतेन पूर्वक्षेत्रस्य ईशानदिशि च क्रिकेट्-क्रीडकानां आवश्यकता भविष्यति, बङ्गालस्य क्रिकेट्-सङ्घस्य सह मिलित्वा कार्यं भविष्यति ।

"अतः परं कस्यापि क्रिकेट्-क्रीडकस्य कस्यापि पुनर्वासस्य वा कस्यापि फिटनेस-विषयस्य वा बहिः गन्तुं न प्रयोजनं भविष्यति, प्रशिक्षकाः सुविधा च तेषां सर्वान् आवश्यकतान् पूरयिष्यति" इति पाटिल् अवदत्।

६७ वर्षीयः मुम्बईकरः प्रतिज्ञातवान् यत् सः कोलकातानगरं स्वस्य "नवः आधारः" करिष्यति, अकादमीयाः विकासाय कार्यं करिष्यति च।

"अहं पाठ्यक्रमस्य संचालनाय वा पर्यवेक्षणाय वा अत्र न आगतः। अहं तां कोलकातानगरे स्थित्वा पञ्चवर्षेभ्यः आगतः। अहं मन्ये मुम्बईनगरे स्थित्वा एतत् कर्तुं न शक्नोमि — अहं जीवने कदापि एतत् न कृतवान्।" यदा अहं केन्या, ओमान अथवा मध्यप्रदेशस्य प्रशिक्षकः आसम् तदा अहं तत्र पूर्णतया तिष्ठामि इति सुनिश्चितवान् इति पाटिल् अवदत्।

सः अपि अवदत् यत् एषा सुविधा क्रमेण टेनिस्, फुटबॉल, बास्केटबॉल इत्यादीनां सर्वेषां क्रीडाणां पूर्तिं करिष्यति।

"लीण्डर् पेस् टेनिस्-क्रीडायाः पालनं करिष्यति। एतत् केवलं क्रिकेट्-क्रीडा न भविष्यति, भविष्ये पूर्णरूपेण क्रीडा-अकादमी भविष्यति" इति पाटिल् अपि अवदत् ।

नगरे स्थितस्य अचलसम्पत्समूहस्य श्राचीसमूहस्य निजीक्रिकेट्-सुविधा जोकानगरस्य एथलीड्-अन्तर्राष्ट्रीयविद्यालये स्थिता अस्ति ।

इदं न केवलं "क्रिकेट्-क्रीडकानां कृते नोडल-पुनर्वास-केन्द्रस्य कार्यं करिष्यति अपितु प्रशिक्षकाणां, उदयमान-क्रिकेट्-क्रीडकानां च शारीरिक-मानसिक-प्रशिक्षणं दास्यति" इति अस्य प्रबन्धनिदेशकः राहुल तोडी अवदत्

सः अपि अवदत् यत् ते आगामिषु सत्रेषु फुटबॉल-अकादमीं अपि प्रारभन्ते यत् भारतस्य पूर्वगोलकीपरः भास्कर गांगुली इत्यस्य नेतृत्वे तस्य कृते।

"मानसिक-कण्डिशनिङ्ग्, चोट-पुनर्वासस्य विशेषज्ञता सर्वेषु क्रीडासु सामान्या भविष्यति तथा च अस्माकं केवलं भिन्न-भिन्न-क्रीडासु प्रशिक्षकाः भविष्यन्ति" इति सः अजोडत् ।