कोलम्बो, शुक्रवासरे मीडिया-रिपोर्ट्-अनुसारं श्रीलङ्का-देशस्य अनेकस्थानेषु बृहत्-परिमाणेन ऑनलाइन-वित्तीय-घोटाले कथितरूपेण सम्बद्धाः १३७ भारतीयाः नागरिकाः पुलिसैः गृहीताः।

गुरुवासरे कोलम्बो-उपनगरेभ्यः मडिवेला-बट्टरामुल्ला-नगरात् पश्चिमतटीय-नगरात् नेगोम्बो-नगरात् च गृहीताः इति पुलिस-प्रवक्ता एस.एस.पी.निहाल-थल्दुवा-इत्यस्य उद्धृत्य दैनिक-मिरर्-वृत्तपत्रेण उक्तम्।

सः अवदत् यत् आपराधिकजागृतिविभागेन एतेषु क्षेत्रेषु युगपत् छापामारी कृता, येन १५८ मोबाईलफोनाः, १६ लैपटॉप्, ६० डेस्कटॉप् कम्प्यूटर् च जप्ताः।

नेगोम्बोनगरे ५५ मोबाईलफोनैः २९ लैपटॉपैः सह ५५ शङ्किताः निरुद्धाः।

तथैव कोचचिकाडे इत्यत्र अधिकारिणः ५३ व्यक्तिं गृहीतवन्तः, ३१ लैपटॉप्, ५८ मोबाईलफोन् च जप्तवन्तः ।

मडिवेलानगरे अस्मिन् अभियाने १३ शङ्कितानां गृहीतत्वं कृत्वा अष्ट लैपटॉप् ३८ मोबाईलफोनाश्च बरामदः अभवत्, थलङ्गमानगरे अष्टलैपटॉप् ३८ मोबाईलफोनैः सह १६ संदिग्धाः निग्रहे गृहीताः।

एसएसपी इत्यनेन उक्तं यत् गृहीताः सर्वे शङ्किताः पुरुषाः एव सन्ति।

सामाजिकमाध्यमेषु संवादार्थं नगदं प्रतिज्ञाय व्हाट्सएप् समूहे प्रलोभितस्य पीडितस्य शिकायतया एतत् दमनं कृतम्।

अग्रे अन्वेषणेन एकः योजना ज्ञाता यत्र पीडिताः प्रारम्भिकभुगतानानन्तरं निक्षेपं कर्तुं बाध्यन्ते स्म । पेराडेनिया-नगरे पिता-पुत्रयोः युगलयोः जालसाधकानां साहाय्यं कृतम् इति स्वीकृतम् इति वृत्तपत्रे उक्तम् ।

नेगोम्बो-नगरे विलासितागृह-अभियानस्य समये उद्घाटितानां प्रमुखसाक्ष्याणां कारणेन प्रारम्भिकरूपेण १३ संदिग्धानां गृहीतत्वं, ५७ दूरभाषाणि, सङ्गणकानि च जप्ताः

तदनन्तरं नेगोम्बो-नगरे कृतेषु कार्येषु १९ अतिरिक्ताः गिरफ्ताराः अभवन्, येन दुबई-अफगानिस्तान-देशयोः अन्तर्राष्ट्रीयसम्बन्धाः उजागरिताः । पीडितानां मध्ये स्थानीयजनाः विदेशीयाः च आसन् इति प्रतिवेदने उक्तम्।

तेषां वित्तीय-धोखाधड़ी, अवैध-सट्टेबाजी, द्यूत-क्रीडायाः विविधाः कार्याणि च आसन् इति शङ्का वर्तते ।