कोलम्बो, आर संपन्थन्, श्रीलङ्कादेशस्य दिग्गजराजनेता मध्यमपक्षीयः तमिलनेता च गतरात्रौ एकस्मिन् चिकित्सालये चिकित्सां कुर्वन् निधनं प्राप्तवान् इति तमिलराष्ट्रीयगठबन्धनेन घोषितम्।

९१ वर्षीयः संपन्थनः २००४ तमे वर्षात् तमिलराष्ट्रीयगठबन्धनस्य (टीएनए) नेतृत्वं कृतवान्, सिंहलबहुलयुक्ते देशे मुख्यविपक्षनेता भवितुं केवलं द्वितीयः तमिलः अभवत्

सः चिरकालं यावत् रोगी आसीत्, वर्तमानसंसदसत्रेषु चिरकालं यावत् न गम्यते स्म ।

सः मध्यमपक्षीयः तमिलः आसीत् यः तमिलराजनैतिकस्वायत्ततायाः माङ्गल्याः वार्तायां राजनैतिकनिपटनं प्राप्तुं राजनैतिक-आन्दोलनस्य नेतृत्वं कुर्वन् आसीत् ।

१९४८ तमे वर्षे ब्रिटेनदेशात् स्वातन्त्र्यं प्राप्तस्य अनन्तरं तमिलाः स्वायत्ततायाः आग्रहं कृतवन्तः, यत् ७० तमे दशके मध्यभागात् रक्तरंजितसशस्त्रसङ्घर्षे परिणतम्

सः २०१५ तमे वर्षे विपक्षस्य नेता इति पदं स्वीकृतवान्, २०१९ पर्यन्तं नूतनसंविधानस्य प्रारूपणस्य प्रक्रियायां सक्रियरूपेण संलग्नः आसीत् ।

एकः तेजस्वी वकीलः संपन्थन् १९७७ तमे वर्षे पूर्वीयबन्दरगाहमण्डलात् त्रिंकोमालीतः प्रथमवारं संसदं प्रविष्टवान् ।