कोलम्बो, श्रीलङ्का राष्ट्रपतिः रणिल विक्रेमेसिंघे मंगलवासरे नकद-अवरोधग्रस्तस्य देशस्य बाह्यऋणपुनर्गठनसम्झौतेः विपक्षस्य आलोचनायाः प्रतिकारं कृत्वा प्रमुखद्विपक्षीयऋणदातृभिः सह ऋणपुनर्गठनसम्बद्धानि सर्वाणि सम्झौतानि दस्तावेजानि च संसदीयपरिषदे जाँचार्थं प्रस्तुतं कर्तुं प्रतिज्ञातवान्।

परन्तु संसदे कृतानां सम्झौतानां विषये पारदर्शितायाः अभावस्य विरोधं कृत्वा विपक्षस्य सदस्याः स्थगिताः अभवन्

विपक्षस्य आलोचनां अशुद्धं इति निराकृत्य विक्रमसिंघे तर्कयति स्म यत्, “कोऽपि द्विपक्षीयऋणदाता मूलधनराशिं न्यूनीकर्तुं सहमतः न भविष्यति । अपि तु विस्तारितायाः पुनर्भुक्तिकालस्य, अनुग्रहकालस्य, न्यूनव्याजदरस्य च माध्यमेन रियायतानाम् अनुमतिः भवति” इति ।

वित्तमन्त्रीरूपेण अपि विभागं धारयन् राष्ट्रपतिः अवदत् यत् द्विपक्षीयऋणदातृभिः सह सम्झौतासु २०२८ पर्यन्तं मूलधनपुनर्भुक्तिं विस्तारयितुं, व्याजदराणि २.१ प्रतिशतात् न्यूनानि स्थापयितुं, २०४३ पर्यन्तं पूर्णऋणविनिवेशस्य अनुग्रहकालस्य विस्तारः च अन्तर्भवति।

विक्रेमेसिंघे इत्यनेन उक्तं यत् श्रीलङ्कादेशस्य बाह्यऋणं अधुना कुलम् ३७ अरब अमेरिकीडॉलर् अस्ति, यस्मिन् द्विपक्षीयऋणरूपेण १०.६ अरब डॉलरं बहुपक्षीयऋणरूपेण ११.७ अरब डॉलरं च अन्तर्भवति। वाणिज्यिकऋणं १४.७ अब्ज अमेरिकीडॉलर् अस्ति, यस्मात् १२.५ अब्ज डॉलरं सार्वभौमबन्धनेषु अस्ति । ऋणपुनर्गठनस्य उद्देश्यं ऋणं स्थायित्वं, लोकसेवानां कृते धनं मुक्तं कर्तुं इति सः अवदत्।

राष्ट्रपतिः विक्रेमेसिन्घे उक्तवान् यत् सः ऋणपुनर्गठनसम्बद्धानि सर्वाणि सम्झौतानि दस्तावेजानि च संसदस्य लोकवित्तसमित्याः समक्षं प्रस्तौति, तस्मिन् विषये सम्यक् जाँचस्य, व्यापकं ध्यानस्य च आवश्यकतायां बलं दत्त्वा इति तस्य कार्यालयेन एक्स इत्यत्र प्रकाशितम्।

सः अवदत् यत् ऋणस्य पुनर्गठनं तस्य स्थायित्वं कर्तुं भवति तथा च लोकसेवानां कृते अधिकधनस्य आवंटनस्य मार्गं कल्पयिष्यति।

“देशः अधुना विदेशीयऋणं सुरक्षितुं समर्थः अस्ति, विदेशीयवित्तपोषणस्य अभावात् मध्यमार्गे स्थगितानां परियोजनानां पुनः आरम्भं कर्तुं च समर्थः अस्ति” इति विक्रेमेसिंघे अवदत्

श्रीलङ्कादेशाय विदेशीयऋणप्रदानं २०२२ तमस्य वर्षस्य एप्रिलमासे समाप्तम् यदा सर्वकारेण सार्वभौमरूपेण ऋणं न घोषितम् ।

विक्रमसिंघे तस्मिन् काले भारतेन बाङ्गलादेशेन च अल्पकालीनऋणसहायतां स्वीकृतवती । “तस्मिन् स्तरे अस्माकं कृते मित्रराष्ट्रद्वयेन -- भारतेन बाङ्गलादेशेन च -- साहाय्यं कृतम् ये अस्मान् अल्पकालीनऋणसहायतां दत्तवन्तः । अन्यस्य कस्यापि देशस्य दीर्घकालीनऋणस्य विस्तारस्य अनुमतिः नासीत्” इति सः अवदत्।

विक्रेमेसिंघे आश्वासनं दत्तवान् यत् सार्वभौमबन्धकधारकैः सह प्रचलति वार्ता समाप्तेः अनन्तरं सर्वे ऋणपुनर्गठनसम्झौताः संसदे प्रस्तुताः भविष्यन्ति।

विक्रमसिंहस्य वक्तव्यस्य अनन्तरं मुख्यविपक्षनेता सजिथप्रेमदासः पुनः अवदत् यत् ऋणपुनर्गठनप्रक्रियायां सर्वोत्तमसम्भवं सौदान् प्राप्तुं सर्वकारः असफलः अभवत्।