उच्चप्रौद्योगिकीयुक्तानां चीनीयनिगरानीजहाजानां नित्यं डॉकिंग्-अनुरोधानाम् अनन्तरं भारतेन अमेरिका-देशयोः च प्रबलसुरक्षाचिन्तानां अनन्तरं विदेशीयसंशोधनजहाजानां भ्रमणस्य प्रतिबन्धं आगामिवर्षात् हटयितुं निर्णयः कृतः इति जापानीमाध्यमेन उक्तम्।

स्थितिपरिवर्तनं श्रीलङ्कादेशस्य विदेशमन्त्री अली सबरी इत्यनेन एनएचके वर्ल्ड जापानं प्रति आगतः।

हिन्दमहासागरे चीनीयसंशोधनपोतानां वर्धितायाः आवागमनेन सह नवीनदिल्लीनगरेण तानि गुप्तचरजहाजानि भवेयुः इति चिन्ता प्रकटिता आसीत् तथा च कोलम्बोनगरे एतादृशानां जहाजानां बन्दरगाहेषु गोदीं न कर्तुं आग्रहः कृतः आसीत्

भारतेन चिन्ताम् उत्थापितस्य अनन्तरं श्रीलङ्कादेशेन जनवरीमासे विदेशीयसंशोधनपोतानां प्रवेशं स्वबन्दरे स्थापनं प्रतिबन्धितम्। अस्मिन् वर्षे पूर्वं चीनदेशस्य एकस्य पोतस्य अपवादं कृतवान् परन्तु अन्यथा प्रतिबन्धः निरन्तरं भविष्यति इति उक्तवान् ।

सबरी इत्यनेन उक्तं यत् तस्य सर्वकारस्य विभिन्नदेशानां कृते भिन्नाः नियमाः न भवितुं शक्नुवन्ति, केवलं चीनदेशं अवरुद्धयन्ति। सः अपि अवदत् यत् अन्येषां मध्ये विवादे तस्य देशः पक्षं न गृह्णीयात् इति एनएचके वर्ल्ड जापान इत्यनेन शुक्रवासरे एकस्मिन् प्रतिवेदने उक्तम्।

आगामिवर्षस्य जनवरीपर्यन्तं स्थगनं भवति। ततः श्रीलङ्का आगामिवर्षे स्वस्य बन्दरगाहात् विदेशीयसंशोधनजहाजानां प्रतिबन्धं न करिष्यति इति सब्री अवदत्।

चीनदेशस्य गुप्तचरजहाजद्वयं २०२३ तमस्य वर्षस्य नवम्बरमासपर्यन्तं १४ मासानां अन्तः श्रीलङ्का-बन्दरगाहेषु गोदीं कर्तुं अनुमतिः प्राप्ता, एकस्य पुनः पूरणस्य आह्वानं कृतम्, अपरस्य संशोधनस्य आह्वानं कृतम्

चीनीयसंशोधनजहाजं शि यान् ६ २०२३ तमस्य वर्षस्य अक्टोबर् मासे श्रीलङ्कादेशम् आगत्य कोलम्बो-बन्दरगाहं गतवान्, यस्य कृते बीजिंग-नगरेण द्वीपराष्ट्रस्य राष्ट्रियजलसंसाधनसंशोधनविकाससंस्थायाः (NARA) सहकारेण “भूभौतिकवैज्ञानिकसंशोधनम्” इति उद्धृतम्

शि यान् ६ इत्यस्य आगमनात् पूर्वं अमेरिकादेशेन श्रीलङ्कादेशे चिन्ता प्रकटिता आसीत् ।

२०२२ तमस्य वर्षस्य अगस्तमासे चीनदेशस्य नौसेनायाः जहाजः युआन् वाङ्ग ५ इति दक्षिणश्रीलङ्कादेशस्य हमबन्टोटा-नगरे पुनः पूरणार्थं स्थगितम् ।

नगदग्रस्तः श्रीलङ्कादेशः स्वस्य बाह्यऋणस्य पुनर्गठनस्य कार्ये भारतं चीनं च समानरूपेण महत्त्वपूर्णं भागीदारं मन्यते।

द्वीपराष्ट्रं २०२२ तमे वर्षे अपूर्ववित्तीयसंकटेन आहतम्, यत् १९४८ तमे वर्षे ब्रिटेनदेशात् स्वतन्त्रतायाः अनन्तरं सर्वाधिकं दुष्टम् आसीत्, यतः विदेशीयविनिमयसञ्चयस्य भृशं अभावः आसीत्

इदानीं सब्री इत्यनेन जापानस्य सोनार-सज्जितं जहाजं प्रदातुं योजनायाः कृते अपि कृतज्ञतां प्रकटितम्, यत् श्रीलङ्कादेशाय “स्वकीयं सर्वेक्षणं कृत्वा स्वस्य आँकडानां संग्रहणं कर्तुं, व्यावसायिकरूपेण च तस्य शोषणं कर्तुं च अवसरं दास्यति” इति सः अवदत्

सब्री इत्यनेन श्रीलङ्कादेशे समुद्रीयसम्पदां अप्रयुक्तानि सन्ति, अनुसन्धानं च अत्यावश्यकम्, परन्तु पारदर्शकरूपेण कर्तव्यम् इति एनएचके-प्रतिवेदने अजोडत्।

हिन्दमहासागरस्य सामरिकबिन्दौ स्थितं द्वीपराष्ट्रं दक्षिणपूर्व एशिया-पश्चिम एशिया च मध्ये समुद्रीयातायातस्य महत्त्वपूर्णं विरामस्थानं वर्तते, यत् वैश्विकव्यापारमार्गस्य भागः अस्ति