नवीदिल्ली, श्रीराम वित्तलिमिटेड् (एसएफएल) इत्यनेन सोमवासरे उक्तं यत् व्यावसायिकवृद्ध्यर्थं बहुमुद्रायां ४६८-मिलियन-डॉलर् (प्रायः ३.८८० कोटिरूप्यकाणि) संग्रहीतवान्।

त्रिवर्षीयस्य (बाह्यव्यापारिकऋणग्रहणस्य) ईसीबीसुविधायाः संरचना सामाजिकऋणस्य रूपेण बीएनपी परिबास्, डीबीएसबैङ्कः, हाङ्गकाङ्ग एण्ड् शङ्घाईबैङ्किंगनिगमः (एचएसबीसी) तथा सुमिटोमो मित्सुईबैङ्किंगनिगमेन लंगरितवती आसीत्, ये संयुक्तरूपेण अनिवार्यप्रधानव्यवस्थापकाः पुस्तकधावकाः च आसन् तथा च... अस्याः सुविधायाः कृते सामाजिकऋणसमन्वयकाः इति एसएफएल इत्यनेन विज्ञप्तौ उक्तम्।

सिण्डिकेट्-अवधि-ऋण-व्यवहारस्य माध्यमेन धनसङ्ग्रहे ४२५ मिलियन-डॉलर्-रूप्यकाणि, ४० मिलियन-यूरो-रूप्यकाणि च सन्ति इति तया उक्तम् ।

अबैङ्कित-अण्डरबैङ्क-क्षेत्रेषु वित्तीयसेवानां सुलभतां वर्धयितुं तस्य ध्यानस्य अनुरूपं अस्य सामाजिकऋणस्य माध्यमेन संकलितधनस्य उपयोगः सम्पूर्णे भारते लघुउद्यमिनां, दुर्बलसमूहानां च सशक्तीकरणाय भविष्यति इति तया उक्तम्।

श्रीराम वित्तस्य कार्यकारी उपाध्यक्षः उमेश रेवान्करः अवदत् यत् एषः निजीक्षेत्रस्य गैर-बैङ्किंग वित्तकम्पनीद्वारा बृहत्तमः सिण्डिकेट् बहुमुद्राव्यवहारः अस्ति।

"एषा सुविधा सामाजिकऋणरूपेण लेबलं कृतम् अस्ति, यत् अस्माकं प्राथमिकताक्षेत्रस्य उपक्रमानाम् सदृशं सामाजिकप्रभावस्य प्रति अस्माकं प्रतिबद्धतां प्रतिबिम्बयति, कतिपयैः कठोरबहिष्कारैः सह। अन्तर्राष्ट्रीयनिवेशकसमुदायस्य प्रबलरुचिः अस्माकं मिशनस्य वैश्विकविश्वासं रेखांकयति" इति सः अवदत्।

एसएफएल इत्यत्र वाणिज्यिकवाहनानां ऋणसमाधानं, द्विचक्रीयऋणं, कारऋणं, गृहऋणं, सुवर्णऋणं, व्यक्तिगतं लघुव्यापारऋणं च इत्यादीनां प्रस्तावानां विस्तृतश्रेणी अस्ति देशस्य बृहत्तमेषु खुदरा-एनबीएफसीषु अन्यतमः इति नाम्ना श्रीराम-वित्तस्य प्रबन्धन-अन्तर्गत-सम्पत्तयः (AUM) २,२४,८६२ कोटिरूप्यकाणि सन्ति । -- डॉ