रविवासरे मन्त्रीपदस्य शपथं गृहीतवान् अमरावती, बी श्रीनिवासवर्मा आन्ध्रप्रदेशस्य तण्डुलकटोरे भीमवरामस्य तृणमूलभाजपानेता अस्ति, सः च दलस्य युवामोर्चातः स्वराजनैतिकयात्राम् आरब्धवान्, दशकत्रयाधिकपूर्वम्।

पश्चिमगोदावरीमण्डलस्य ५७ वर्षीयः नेता १९९१ तमे वर्षे भाजयुमो जिलाध्यक्षः अभवत् तथा च वर्षेषु भीमवरामनगराध्यक्षः, पश्चिमगोदावरीजिल्लासचिवः, राज्यसचिवः च इत्यादयः दलस्य पदं स्वीकृतवान् अस्ति सः चतुर्वारं भीमवरमे भाजपाराज्यकार्यकारीसभानां आयोजनं कृतवान् तथा च नरसापुरमलोकसभाक्षेत्रात् १९९९ तमे वर्षे यू.वी.

सः २००९ तमे वर्षे अस्मिन् एव निर्वाचनक्षेत्रे भाजपाप्रत्याशीरूपेण प्रतिस्पर्धां कृतवान् परन्तु २०२४ तमे वर्षे प्रथमवारं पराजितः विजयी च अभवत् ।व्यापारी वर्मा भीमवरामनगरपालिकायां पार्षदरूपेण अपि कार्यं कृतवान् अस्ति वर्मा वाईएसआरसीपी इत्यस्य जी उमाबाला इत्यस्य २.७ लक्षमतानां अन्तरेन पराजयं कृत्वा कुलम् ७,०७,३४३ मतं प्राप्तवान् ।