पूर्वोत्तरक्षेत्रस्य विकासमन्त्री शिलाङ्गः, संचारमन्त्री च ज्योतिरादित्यः एम. सिन्धिया शुक्रवासरात् आरभ्य मेघालयस्य असमस्य च द्विदिनस्य भ्रमणं करिष्यति इति अधिकारिणः अवदन्।

स्वस्य भ्रमणकाले मन्त्री अत्र एनईसी सचिवालये समीक्षासभायाः अध्यक्षतां करिष्यति, यत्र एमडीओएनईआर, एनईसी, राज्यसर्वकाराणां च अधिकारिणः एकत्र आनयिष्यन्ति येन विभिन्नक्षेत्रीयपरियोजनानां, उपक्रमानाम् च प्रगतेः आकलनं भविष्यति। डोनेर् मन्त्रीपदं स्वीकृत्य पूर्वोत्तरक्षेत्रे एतत् तस्य उद्घाटनयात्रा भविष्यति।

भ्रमणस्य एकः महत्त्वपूर्णः पक्षः एनईसी विजन २०४७ विषये प्रस्तुतिः भविष्यति तथा च नेरास् एप् इत्यस्य प्रारम्भः भविष्यति, यथा एकेन वरिष्ठेन अधिकारीणा प्रकाशितम्।

NERACE एप् कृषकान् वैश्विकबाजारैः सह सम्बद्धं कर्तुं विनिर्मितस्य एकीकृतस्य डिजिटलमञ्चस्य रूपेण कार्यं करोति, प्रत्यक्षव्यवहारं मूल्यवार्तालापं च सुलभं करोति। अस्मिन् बहुभाषिकसहायतारेखा (आङ्ग्ल, हिन्दी, असमिया, बङ्गला, नेपाली, खासी, मिजो, मणिपुरी च) समाविष्टा अस्ति तथा च कृषकान् विक्रेतारश्च एकीकृत्य सम्पूर्णे पूर्वोत्तरभारते कृषिसंपर्कं वर्धयति

तस्य भ्रमणात् पूर्वं सिन्धिया मेघालयस्य, असमस्य च जनानां सह स्वस्य उत्साहं साझां कृतवती । "मम सुन्दरं राज्यं- मेघालयं & असमं च गत्वा अस्माकं विकासपरियोजनानां प्रगतेः साक्षी भूत्वा आनन्दितः अस्मि। अस्माकं दृष्टिः एकं जीवन्तं समृद्धं च पूर्वोत्तरं निर्मातुं, तथा च विक्षितभारतस्य निर्माणार्थं राष्ट्रस्य मिशनं योगदानं दातुं च अस्ति" इति सः अवदत्।