नवीदिल्ली, भवतः पृष्ठाङ्गणस्य उपग्रहचित्रं इच्छति वा? शीघ्रमेव सम्भवं भवितुमर्हति यतः बेङ्गलूरु-नगरस्य अन्तरिक्ष-स्टार्ट-अप-संस्था Pixxel-इत्यनेन स्वस्य उपग्रहैः गृहीतानाम् पृथिव्याः चित्राणि ब्राउज् कर्तुं, अनुकूलित-चित्रं अपि आदेशयितुं च ऑनलाइन-सॉफ्टवेयर-समूहस्य अनावरणं कर्तुं योजना अस्ति

अत्र सम्पादकैः सह संवादे पिक्सेल-अन्तरिक्षस्य मुख्यकार्यकारी अधिकारी सह-संस्थापकः च अवैस् अहमदः अवदत् यत् स्टार्टअपस्य पृथिवीनिरीक्षण-स्टूडियो 'अरोरा' अन्तरिक्ष-आधारित-दत्तांशं अल्पशुल्केन सामान्यव्यक्तिं प्रति सुलभं कर्तुं प्रयत्नानाम् भागः अस्ति .

पिक्सेलस्य पृथिवीनिरीक्षण-स्टूडियो अस्मिन् वर्षे अन्ते लाइव्-रूपेण गत्वा तस्य उपग्रहैः गृहीताः पृथिव्याः अतिवर्णक्रमीय-चित्रं, आँकडा-विश्लेषणं च सर्वेषां कृते सुलभं करिष्यति इति अपेक्षा अस्ति

"इदं गूगल अर्थस्य उपयोगः इव सरलं स्यात् किन्तु चित्राणि उपग्रहचित्रं च बहु अधिकं उन्नतं भविष्यति" इति अहमदः, २६ वर्षीयः मुख्यकार्यकारी, यः अन्तरिक्षक्षेत्रे चिह्नं स्थापयन्तः मुष्टिभ्यां उद्यमिनः मध्ये अस्ति यत् आसीत् प्रायः चतुर्वर्षपूर्वं निजीक्रीडकानां कृते उद्घाटितम् इति अवदत्।

अरोरा-सुइट्-उपयोक्तारः पूर्वमेव दत्तांशकोशे उपलभ्यमानानां उपग्रहचित्रेषु ब्राउज् कर्तुं शक्नुवन्ति अथवा पृथिव्याः अधः कक्षायां गच्छन्तीनां पिक्सेल-उपग्रहानां कृते "टास्किंग्-आर्डर्" स्थापयितुं शक्नुवन्ति

"अहं आगामिसप्ताहे वा आगामिसप्ताहद्वये वा चिक्मागलुर् इति कथयितुं चित्रं आदेशयितुम् इच्छामि, ततः अस्माकं उपग्रहेषु गमिष्यति ते च तत् वितरिष्यन्ति, यावत् भवन्तः तस्य मूल्यं दातुं शक्नुवन्ति" इति अहमदः, यः प्रथमं उपग्रहं तदा एव निर्मितवान् अद्यापि BITS Pilani इत्यस्मात् गणितस्य स्नातकोत्तरपदवीं सम्पन्नं कुर्वन् अस्ति इति अवदत्।

पिक्सेल इत्यनेन द्वौ उपग्रहौ प्रक्षेपितौ -- शकुन्तला आनन्दः च -- द्वौ अपि २०० तः अधिकतरङ्गदैर्घ्येषु पृथिव्याः चित्राणि गृहीत्वा ग्रहे भवन्तः निमेषपरिवर्तनानि च ज्ञायन्ते

अहमदः अवदत् यत्, "अस्मिन् वर्षे अक्टोबर्-मासस्य नवम्बर-मासस्य वा आगच्छन्तु, कोऽपि अस्माकं जालपुटे Pixel.Space/Aurora इत्यत्र ऑनलाइन-रूपेण खातं निर्मातुं शक्नोति" इति अहमदः अवदत्

एलोन् मस्कस्य स्पेसएक्स् तथा इस्रो इत्यस्य पीएसएलवी इत्यनेन क्रमशः प्रक्षेपितौ उपग्रहौ -- शकुन्तला आनन्दः च -- पथनिर्मातृ-अन्तरिक्षयानौ आस्ताम्, येन उच्चगुणवत्तायुक्तानि अति-वर्णक्रमीय-प्रतिमानि वितरितुं कम्पनीयाः क्षमताः प्रदर्शिताः

पिक्सेलः अस्मिन् वर्षे अन्ते षट् उपग्रहान् -- फायरफ्लाईस् --प्रक्षेपणस्य योजनां करोति, यत् कम्पनीयाः प्रथमः वाणिज्यिक-अन्तरिक्षयानानां समुच्चयः अस्ति यः भारतस्य कृषिमन्त्रालयात् आरभ्य अमेरिकादेशस्य राष्ट्रिय-टोही-सङ्गठनात् आरभ्य स्वग्राहकेभ्यः पृथिव्याः चित्राणि प्रदास्यति

स्टार्टअप-संस्थायाः आगामिवर्षे १८ अधिकानि उपग्रहाणि प्रक्षेपणस्य योजना अपि अस्ति, यत्र किञ्चित् गुरुतरं हनीबी-अन्तरिक्षयानं भवति यत् उपग्रहस्य तरङ्गदैर्घ्यपरिधिं वर्धयितुं दृश्यमानं लघुतरङ्गं च अवरक्तं कॅमेरा वहति

"एतेषु उपग्रहेषु संवेदकाः पञ्चमीटर्-भूमिनमूना-दूरे ४७०-२५०० एनएम-परिधिषु २५० प्लस्-बैण्ड्-इत्यस्य अतिवर्णक्रमीय-प्रतिबिम्बं प्रदातुं सुसज्जिताः सन्ति" इति कम्पनी अवदत्

अहमदः अवदत् यत् पारम्परिकाः उपग्रहाः दृश्यमानेषु तथा च केषुचित् अवरक्तपरिधिषु चित्राणि गृहीतुं शक्नुवन्ति।

"हाइपरस्पेक्ट्रल् दृश्यमान-अवरक्त-परिधिषु आगच्छन्तं सर्वं प्रकाशं गृहीत्वा, तान् निरन्तर-अति-सूक्ष्म-दीर्घतासु विभजति" इति सः अवदत् ।

"यदि, उदाहरणार्थं, अहं सामान्यकॅमेरायुक्तं पादपं पश्यामि तर्हि अहं वक्तुं शक्नोमि यत् सः वनस्पतिः अस्ति तत्र च पत्रम् अस्ति। परन्तु यदि अतिवर्णक्रमीयकॅमेरा तत् गृह्णाति तर्हि तया एतावता भिन्नतरङ्गदैर्घ्येषु भग्नं कृतम् यत् अहं इदानीं द्रष्टुं शक्नोति यत् तत्र कीटप्रकोपस्य लक्षणं भवति वा, अथवा पर्याप्तं सम्यक् सिञ्चनं कृतम् अस्ति वा इत्यादि" इति अहमदः अवदत्।

"अतः तत्, मूलभूतरूपेण, भवान् मानवनेत्रेभ्यः त्रयः तरङ्गदैर्घ्यात् अतिवर्णक्रमे प्रायः ३०० तरङ्गदैर्घ्यपर्यन्तं गच्छति, यत् केवलं अस्मान् मानवदृष्टेः परं मार्गं द्रष्टुं समर्थयति" इति अहमदः अवदत्