लुधियाना, शुक्रवासरे अत्र पूर्णजनदृष्ट्या त्रयाणां आक्रमणकारिणां खड्गैः आक्रमणं कृत्वा शिवसेना (पञ्जाब) नेता गम्भीररूपेण घातितः इति पुलिसेन उक्तम्।

घटनायाः घण्टाभिः अनन्तरं फतेहगढसाहबमण्डलात् आक्रमणकारिणां द्वौ गृहीतौ। घटनासमये तस्य सह गच्छन् थापरस्य सुरक्षाकर्मी कर्तव्यप्रमादात् निलम्बितः इति ते अवदन्।

विपक्षदलाः कानूनव्यवस्थायाः स्थितिं दृष्ट्वा मुख्यमन्त्री भगवन्तमाननेतृत्वेन राज्यसर्वकारं लक्ष्यं कृत्वा नैतिककारणात् तस्य पदत्यागस्य आग्रहं कृतवन्तः।शिवसेना (पञ्जाब) नेता संदीप थापर (५८) न्यासस्य संस्थापक-अध्यक्षस्य रविन्दर अरोड़ा इत्यस्य चतुर्थपुण्यतिथिसमारोहे भागं गृहीत्वा सिविल-अस्पतालस्य समीपे संवेदना-न्यासस्य कार्यालयात् बहिः आगत्य आक्रमणं कृतम् इति पुलिसेन उक्तम्।

सम्वेदना न्यासः रोगिणां, शववाहनानां च निःशुल्कं एम्बुलेन्ससेवां प्रदाति ।

सामाजिकमाध्यमेषु अस्य घटनायाः सीसीटीवी-दृश्यानि प्रकाशितानि।कथिते भिडियायां निहाङ्ग्स् इव वेषं धारयन्तः आक्रमणकारिणः थापरस्य समीपं गतवन्तः यदा सः स्कूटरयानेन सह पिलियन् सवारीं कुर्वन् आसीत्।

थापरः यदा आक्रमणकारिभिः सह हस्तसंयोजितः वदति स्म तदा तेषु एकः सहसा खड्गेन आक्रमणं कृतवान् यदा राहगीराः पश्यन्ति स्म । अन्यः आक्रमणकारी थापरस्य सुरक्षाकर्मचारिणं दूरं धक्कायति इति दृश्यते।

थापरः पतितः ततः तृतीयः आक्रमणकारी अपि खड्गेन थापरं प्रहारं कर्तुं आरब्धवान् । पश्चात् थापरस्य स्कूटरयानेन अभियुक्तौ द्वौ पलायितौ, तं रक्तकुण्डे त्यक्त्वा ।निहाङ्गाः एकस्य योद्धा सिक्खसम्प्रदायस्य सन्ति यस्य सदस्याः प्रायः नीलवस्त्रधारिणः पारम्परिकशस्त्राणि वहन्तः दृश्यन्ते ।

अनेकाः चोटिताः थापरः तत्क्षणमेव नागरिकचिकित्सालये प्रेषितः। पश्चात् सः निजीचिकित्सालये निर्दिष्टः यत्र तस्य स्थितिः गम्भीरा इति उक्तम् इति पुलिसैः उक्तम्।

लुधियाना-पुलिस-आयुक्तः कुलदीप-चहलः, फतेहगढ-साहिबस्य वरिष्ठः पुलिस-अधीक्षकः रवजोत-ग्रेवालः च अत्र पत्रकारैः सह उक्तवन्तौ यत् थापरस्य शिरः, बाहू, पादौ च चोटः अभवत्।आक्रमणकारिषु द्वौ सरबजीतसिंहः हरजोतसिंहौ लुधियानानिवासीतौ फतेहगढसाहबतः गृहीतौ। तेभ्यः स्कूटरः अपि बरामदः इति पुलिसैः उक्तम्।

तृतीयः आक्रमणकारी तहलसिंहः पलायितः अस्ति, तस्य ग्रहणार्थं छापां क्रियन्ते इति ते अवदन्।

पुलिसेन उक्तं यत्, अस्मिन् विषये भारतीयन्यायसंहितायाः सम्बन्धितधाराणाम् अन्तर्गतं प्रकरणं रजिस्ट्रेशनं कृतम् अस्ति।थापरस्य सुरक्षाकर्मी कर्तव्यस्य उपेक्षायाः कारणेन निलम्बितः इति ते अपि अवदन्।

भाजपा आक्रमणस्य निन्दां कृत्वा मानस्य त्यागपत्रस्य आग्रहं कृतवती ।

पञ्जाबभाजपाप्रमुखः सुनीलजाखरः अवदत् यत्, "एतया घटनायाः कारणात् सिद्धं जातं यत् मुख्यमन्त्री भगवन्तमानस्य नेतृत्वे पञ्जाबसर्वकारः राज्ये शान्तिं स्थापयितुं दुःखदरूपेण असफलः अस्ति।अस्य हत्याकाण्डस्य अपराधिनां विरुद्धं कठोरकार्यवाही करणीयः इति जाखरः पञ्जाबीभाषायां एक्स इत्यत्र प्रकाशितेन पोस्ट् मध्ये अवदत्।

पञ्जाब-भाजपा-महासचिवः अनिल-सरीनः अवदत् यत् मानः न केवलं राज्यस्य मुख्यमन्त्री अस्ति अपितु गृहविभागं अपि धारयति।

यदा पञ्जाब-देशे आप-पक्षस्य सत्तां प्राप्तम् तदा आरभ्य राज्यस्य कानून-व्यवस्थायाः स्थितिः दुर्गतातः दुर्गता अभवत् इति सः आरोपं कृतवान् ।सरीनः अवदत् यत् पञ्जाबसर्वकारः कानूनव्यवस्थायाः मोर्चायां "सर्वथा असफलः" इति सिद्धः अभवत्।

एतादृशेषु परिस्थितौ मुख्यमन्त्री एतादृशानां घटनानां नैतिकदायित्वं स्वीकृत्य त्यागं कुर्यात् इति सः अवदत्।

X इत्यत्र शिरोमणि अकाली दलस्य (SAD) प्रमुखः सुखबीरसिंह बादलः एकस्मिन् पोस्ट् मध्ये अवदत् यत्, "@AamAadmiParty govt इत्यस्मिन् एतादृशाः घटनाः वर्धमानेन आवृत्त्या भवन्ति परन्तु CM @BhagwantMann स्थितिं प्रति अनभिज्ञः अस्ति तथा च खड्गस्खलनं रोधयितुं किमपि न करोति विधिः व्यवस्था च” इति ।आपशासनस्य अन्तर्गतं पञ्जाबदेशः उत्पीडनैः लक्षितहत्याभिः च जङ्गलराजं प्रति अवतरति इति सः अवदत्।

काङ्ग्रेसनेता परतापबाजवा अपि एतस्य घटनायाः निन्दां कृत्वा राज्यस्य वर्तमानकानूनव्यवस्थायाः स्थितिं दृष्ट्वा मानं लक्ष्यं कृतवान्।

"पञ्जाबदेशे अनन्तत्यागानां अनन्तरं शान्तिः पुनः आगता, राज्यस्य वातावरणं कस्मै अपि विकृतं कर्तुं न अर्हति। पञ्जाबदेशे सर्वेषां धर्मानां जनाः प्रेम्णा भ्रातृत्वेन च एकत्र जीवन्ति" इति सः X इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत्।"बाह्यशक्तयः क्रीडन्ति ये पुनः एकवारं पञ्जाबस्य शान्तिं स्वराजनैतिकलाभार्थं बाधितुं इच्छन्ति। पञ्जाबस्य सी.एम.

"भवन्तः मादकद्रव्याणां नियन्त्रणं कर्तुं असफलाः अभवन्, अधुना कानूनव्यवस्था अपि पतति। यदि भवान् राज्यस्य पालनं कर्तुं न शक्नोति तर्हि मुख्यमन्त्रीपदं त्यक्त्वा आपस्य कश्चन समर्थः नेता कार्यभारं स्वीकुर्यात्।"

"सार्वजनिकमञ्चेषु हास्यं क्रन्दने, स्वस्य प्रशंसायां च व्यस्ताः सन्तः राज्यं मा नाशयन्तु। भूमौ अवतरन्तु, यथार्थं पश्यन्तु। अद्य पञ्जाबे भवतः प्रहरणे कोऽपि सुरक्षितः नास्ति" इति बाजवा अवदत्।