अमृतसर (पंजाब) [भारत], लोकसभानिर्वाचनात् पूर्वं शिरोमन अकालीदलस्य पूर्वनेता पवनकुमारटीनुः रविवासरे आम आदमीपक्षे सम्मिलितः। पञ्जाबस्य आदमपु निर्वाचनक्षेत्रस्य प्रतिनिधित्वं कुर्वन् द्विवारं विधायकः पूर्वः पवनकुमार टीनुः शिरोमणि अकालीदलं त्यक्तवान् । पञ्जाबस्य मुख्यमन्त्री भगवन्तमानः टिनू इत्यस्य पार्टी-गुले स्वागतं कृतवान् टीनुः २०१२ तमे वर्षे २०१७ तमे वर्षे च जालन्धामण्डलस्य आदमपुर-विधानसभाक्षेत्रात् विधायकत्वेन निर्वाचितः ।२०२२ तमे वर्षे विधानसभानिर्वाचने सः काङ्ग्रेस-नामाङ्कित-सुखविन्दर-कोटली-इत्यनेन सह हारितवान्

पञ्जाबदेशे १३ लोकसभासीटानि सन्ति, यत्र चत्वारि सीटानि अनुसूचितजाति-अभ्यर्थीनां कृते आरक्षितानि सन्ति । २०१९ तमस्य वर्षस्य लोकसभानिर्वाचने काङ्ग्रेस-नेतृत्वेन यूपी-गठबन्धनेन ८ आसनानि प्राप्तानि, राष्ट्रिय-लोकतान्त्रिकगठबन्धनम् (NDA) चत्वारि आसनानि प्राप्तुं सफलः अस्ति । पञ्जाबस्य १३ संसदीयसीटेषु एकसीटं लोकसभानिर्वाचनं जित्वा stat प्रथमवारं प्रतिस्पर्धां कुर्वन् आसीत् आपः जूनमासस्य प्रथमदिनाङ्के भविष्यति।