गुवाहाटी, केन्द्रीयगृहमन्त्री अमितशाहः शनिवासरे असमस्य मुख्यमन्त्री हिमन्तविश्वसरमा इत्यनेन सह राज्यस्य जलप्रलयस्य स्थितिविषये भाषितवान्, एतेषु चुनौतीपूर्णेषु कालेषु जनानां कृते सर्वा साहाय्यस्य आश्वासनं च दत्तवान्।

मुख्यमन्त्री तस्य चिन्तायाः समर्थनस्य च कृते धन्यवादं दत्तवान् ।

''अतिवृष्ट्याः कारणात् असमदेशे जलप्लावनसदृशी स्थितिः अभवत् । असमस्य सीएम श्री@himantabiswaji इत्यनेन सह प्रचलति स्थितिविषये भाषितवान्,'' शाहः X इत्यत्र पोस्ट कृतवान्।

एनडीआरएफ, एसडीआरएफ च युद्धपदे कार्यं कुर्वन्ति, राहतं प्रदातुं, पीडितानां उद्धारं च कुर्वन्ति इति सः अवदत्।

''पीएम श्री@नरेन्द्रमोदी जी असमस्य जनानां समीपे दृढतया तिष्ठति, एतेषु चुनौतीपूर्णसमयेषु राज्याय सर्वा सम्भवं सहायतां दातुं प्रतिबद्धः अस्ति,'' इति शाहः अजोडत्।

पदस्य उत्तरं दत्त्वा सरमा अवदत्, ''माननीय गृहमन्त्रीश्री @AmitShah जी, भवतः चिन्तायाः समर्थनस्य च कृते बहु धन्यवादः। माननीयप्रधानमन्त्री @narendramodi ji इत्यस्य नेतृत्वे सर्वकारः अस्मान् एतां चुनौतीं दूरीकर्तुं निरन्तरं समर्थनं मार्गदर्शनं च प्रदाति स्म''।

असमदेशः विनाशकारीजलप्रलयेन डुलति यत् ३० जिल्हेषु २४.५० लक्षाधिकजनसंख्या प्रभाविता अस्ति तथा च जलप्रलयस्य, तूफानस्य, भूस्खलनस्य च कारणेन ६४ जनानां प्राणाः गताः।