भुवनेश्वरः, केन्द्रीयगृहमन्त्री अमितशाहः ओडिशाभाजपानेतृभ्यः आग्रहं कृतवान् यत् राज्ये एकत्रितरूपेण लोकसभायां विधानसभानिर्वाचनेषु च दलस्य विजयं सुनिश्चित्य एकमासपर्यन्तं पूर्णतया समर्पिताः भवेयुः।

गुरुवासरे रात्रौ अत्र १३ संसदीयक्षेत्राणां भाजपानेतृभिः सह निर्णायकं समागमं कृत्वा शाहः तेषां मतभेदं एकपार्श्वे स्थापयित्वा एकत्र कार्यं कर्तुं आग्रहं कृतवान् इति पार्टीप्रदेशाध्यक्षः मनमोहनसमालः गुरुवासरे रात्रौ th बैठकानन्तरं अवदत्।

भुवनेश्वर एम अपराजिता सारङ्गी शाहस्य उद्धृत्य पत्रकारैः सह उक्तवान् यत् ओडिशायां स्वस्थस्य, युवानस्य, ओडियाभाषिणः च मुख्यमन्त्रिणः आवश्यकता वर्तते।

इस सभा में जाजपुर, केन्द्रपारा जगतसिंहपुर, कटक, भुवनेश्वर, ढेनकनाल, मयूरभंज, बालासोर, केओन्झार भद्रक, पुरी, आस्का, ब्रह्मपुर से पार्टी के सांसद उम्मीदवार उपस्थित थे।

समागमे शाहः दलस्य अभ्यर्थिनः द्वारे द्वारे गत्वा सामान्यजनेन सह मिलितुं आह। सः आश्वासनं दत्तवान् यत् केन्द्रीयनेतृत्वं राज्ये भाजपासर्वकारस्य निर्माणार्थं सर्वा सम्भवं साहाय्यं करिष्यति इति सूत्रेषु उक्तम्।

समलः अवदत् यत् शाहः स्टेट् इत्यस्मिन् सर्वाणि २१ लोकसभासीटानि जित्वा अग्रिमसर्वकारस्य निर्माणार्थं विधानसभानिर्वाचने बहुमतं प्राप्तुं च बलं दत्तवान् i ओडिशा।

शाहस्य उद्धृत्य नेता अवदत् यत् राज्यसर्वकारः केन्द्रसर्वकारस्य धनं लुण्ठयति अतः सर्वेषां मिलित्वा मोदीजी इत्यस्य स्वप्नस्य साकारीकरणाय निर्णयः करणीयः।

ओडिशानगरे भाजपायाः सम्भावनानां विषये स्वस्य आशावादं न्याय्यं कृत्वा शाहः अवदत् यत् दलस्य मतभागः ३२ तः ३४ प्रतिशतं यावत् अस्ति, यत् राज्ये विकासाय शासनाय च पर्याप्तं मन्यते।

बैठक में भाजपा प्रभारी सुनील बंसल, भाजपा इलेक्टिओ प्रभारी विजय पाल सिंह तोमर, पूर्व अध्यक्ष समीर मोहंती, विधायक मोहा माझी, महिला नेता प्रभाती परिदा, अन्ये अपि उपस्थित थे।