मुम्बई-नगरस्य दिग्गजः अभिनेता-सांसदः शत्रुघ्नसिन्हा-महोदयः स्वपुत्र्याः सोनाक्षीसिन्हा-महोदयायाः विवाहस्य उत्सवं सहकारिणा-अभिनेता जहीर-इकबाल्-इत्यनेन सह आयोजयितुं शुभचिन्तकानां प्रति आभारं प्रकटितवान्, तत् "शताब्दस्य विवाहः" इति उक्तवान्

सप्तवर्षेभ्यः डेटिङ्ग् कुर्वतः दम्पती रविवासरे सोनाक्षी इत्यस्याः निवासस्थाने निजीनागरिकविवाहसमारोहे विवाहं कृतवन्तः, तदनन्तरं अत्र उद्योगसहकारिणां मित्राणां च स्वागतं कृतम्।

शत्रुघ्नसिन्हा इत्यनेन बुधवासरे सायं स्वस्य आधिकारिक-एक्स्-पृष्ठे विवाहस्य अदृष्टानां चित्राणां, विडियोनां च श्रृङ्खला साझा कृता।

"सत्यतया शुभकामनाभिः अभिभूतः, तस्य वास्तविकरूपेण बहु अर्थः अस्ति, अस्माकं सुखं & प्रशंसां व्यक्तुं शब्दाः नास्ति। # सिन्हापरिवार" इति सः लिखितवान्।

"कृतज्ञतायाः मनोवृत्त्या वयं सर्वेभ्यः धन्यवादं दातुम् इच्छामः यत् अस्माकं विशेषदिने 'शताब्द्याः विवाहः' इति प्रतीयते अस्माकं प्रियपुत्री # सोनाक्षिसिन्हा कृते # ZaheerIqbal इत्यनेन सह भवतः उष्णता, प्रेम, अभिनन्दनसन्देशैः सह उत्सवं कृतवन्तः यथा ते आरभन्ते।" तेषां जीवनस्य सुन्दरयात्रायाः नूतनः अध्यायः" इति आसनसोल्-नगरस्य अभिनेता-टीएमसी-सांसदः अन्यस्मिन् पोस्ट्-मध्ये अवदत् ।

समारोहाय सोनाक्षी स्वमातुः पूनमसिन्हा इत्यस्याः हस्तिदन्तस्य विवाहसाडीं अपसाइकिलं कृतवती, जहीरः च तत्सम्बद्धं कशीदाकारं कुर्ता-पायजामां च धारयति स्म ।

शत्रुघ्नसिन्हाः विवाहे दुःखितः इति अफवाः आसन्, परन्तु दिवसस्य पूर्वं वरेन सह स्वपरिवारेण सह सुखेन पोजं दत्तवान् तदा सः तान् विश्रामं कृतवान्

सोनाक्ष्याः भ्रातरौ लुव्, कुशसिन्हा च समारोहं त्यक्तवन्तौ इति अपि समाचाराः प्राप्ताः परन्तु उभौ भ्रातरौ एतादृशीः कथाः निरस्तौ अभवताम् ।