हसन (कर्नाटक), मुख्यमन्त्री सिद्धारमैयाः सुखदं आश्चर्यं प्राप्नोत् यदा प्रथमवर्षस्य विधिशास्त्रस्य छात्रः तस्मै निःशुल्कब टिकटेन निर्मितां मालाम् अयच्छत्।

काङ्ग्रेसस्य पञ्चसु प्रमुखेषु निर्वाचनपूर्वप्रतिज्ञासु अन्यतमं 'शक्तिः' गारण्टीयोजनां प्रारम्भं कृत्वा सिद्धारमैया प्रति कृतज्ञतां प्रकटयितुं एषः इशाराः एकः उपायः इति दृष्टः।

गतवर्षस्य जूनमासे अनावरणं कृता एषा योजना राज्यस्य अन्तः गैर-विलासिता-सरकारी-बस-यानेषु महिलानां निःशुल्क-सवारीं प्रदाति ।

परिचयात् आरभ्य १९४.३९ कोटिः निःशुल्कसवारीः प्राप्ताः, यस्य कृते राज्यस्य कोषस्य ४,६७३.५६ कोटिरूप्यकाणि सन्ति इति परिवहनविभागस्य अधिकारिणां कथनम् अस्ति

एम ए जयश्री सोमवासरे सायं अस्मिन् मण्डले आर्सिकेरे सिद्धारमैया उपस्थिते निर्वाचनप्रचारसभायाः समये माला अर्पितवती।

मालाम् उपस्थापयन् जयश्री अवदत् यत् - "भवता मां निःशुल्कं i बसयानानां यात्रां कर्तुं अनुमतिः दत्ता, अतः अहं सुचारुतया विधिशास्त्रस्य अध्ययनं कर्तुं शक्नोमि।"

"अतः अहं सर्वाणि निःशुल्कटिकटानि स्थापयित्वा एतां मालाम् अकरोम्। अहं मासान् यावत् भवद्भ्यः प्रस्तुतुं अवसरं प्रतीक्षमाणः अस्मि। यदा अहं श्रुतवान् यत् अद्य यो आर्सिकेरे आगच्छन्ति तदा अहं एकेन निःश्वासेन माला सह अत्र धावितवान्', " सिद्धारमैया कार्यालयेन जारीकृते वक्तव्ये तस्याः उद्धृत्य उक्तम्।"

मुख्यमन्त्री तया इशारेण अभिभूतः अभवत्, "अस्माकं सर्वकारस्य उपलब्धीनां माला" इति अपि दृष्टवान् ।

'X' इति विषये एकस्मिन् पोस्ट् मध्ये सः गारण्टी योजनानां विरोधिनां विषये अपि खननं कर्तुं प्रयत्नं कृतवान् । "सा 'कानूनाध्ययनं सम्पन्नं कृत्वा समाजस्य सेवां गू-वकीलरूपेण कर्तुम् इच्छति तथा च गारण्टी-योजनानां कारणेन बालिकानां भ्रष्टतायाः आरोपं कुर्वन्तः भ्रान्त-जनानाम् समीचीनमार्गं दर्शयितुं इच्छति।'