वी.एम.पी.एल

नवीदिल्ली [भारत], जून ७ : यदा भवान् व्यक्तिगतऋणार्थम् आवेदनं कर्तुं इच्छति, भवेत् तत् अप्रत्याशितव्ययस्य आच्छादनाय, विवाहस्य वित्तपोषणार्थं, ऋणस्य समेकनाय वा, तदा भवतः किं अपेक्षितं इति सम्यक् ज्ञात्वा महत् परिवर्तनं कर्तुं शक्यते। प्रत्येकस्य ऋणदातुः स्वस्य मापदण्डसमूहः भवति यत् कोऽपि धनं ऋणं ग्रहीतुं शक्नोति, भवद्भिः के के दस्तावेजाः प्रदातव्याः इति ।

प्रथमं एतत् आव्हानात्मकं प्रतीयते, विशेषतः यदि भवतः प्रथमवारं ऋणार्थम् आवेदनं भवति। तथापि एतानि आवश्यकतानि पूर्वमेव अवगत्य भवतः उत्तमतया सज्जतायां सहायता भवति तथा च सम्भवतः अनुमोदनप्रक्रियायाः त्वरितता भवति । अस्मिन् लेखे वयं पात्रतायाः शर्ताः, व्यक्तिगतऋणस्य व्यवस्थापनार्थं भवद्भिः आवश्यकानि कागदपत्राणि च पश्यामः ।व्यक्तिगतऋणपात्रता किम् ?

कागदपत्रेषु प्रवेशात् पूर्वं ऋणदातारः सम्भाव्यऋणग्राहिषु किं किं अन्विषन्ति इति अवगन्तुं महत्त्वपूर्णम्। व्यक्तिगतऋणयोग्यतामापदण्डाः भिन्नवित्तीयसंस्थासु भिन्नाः भवितुम् अर्हन्ति, परन्तु अधिकांशऋणदातृभिः अनेकाः सामान्यकारकाः विचार्यन्ते ।

* आयुः : सामान्यतया भवतः आयुः २१ तः ६० वर्षाणां मध्ये भवितुमर्हति, यद्यपि ऋणदातृणा एषा श्रेणी किञ्चित् भिन्ना भवितुम् अर्हति ।* रोजगारस्य स्थितिः : नियोजितः भवितुं वा आयस्य स्थिरः स्रोतः भवितुं वा महत्त्वपूर्णः अस्ति। ऋणदातारः स्थिरतां अन्विषन्ति, यत् प्रायः आवेदकानां मध्ये दृश्यते ये प्रतिष्ठितकम्पनीनां वेतनप्राप्तकर्मचारिणः अथवा स्थिर-आय-युक्तानां स्वरोजगार-व्यक्तिषु भवन्ति

* आयस्तरः : भवतः मासिकं आयं ऋणदातृभ्यः व्यक्तिगतऋणपात्रतायाः गणनायां सहायकं भवति। भवतः ऋणं परिशोधयितुं क्षमतायां तेभ्यः विश्वासं ददाति। भवतः निवासनगरस्य ऋणदातुः नीतेः च आधारेण न्यूनतम-आय-आवश्यकता भिन्ना भवितुम् अर्हति ।

* क्रेडिट् स्कोरः : स्वस्थः क्रेडिट् स्कोरः, सामान्यतया 750 तः उपरि, उत्तमः क्रेडिट् व्यवहारस्य लक्षणं भवति तथा च भवतः पात्रतां वर्धयति। एतत् पूर्वऋणप्रयोगस्य पुनर्भुक्ति-इतिहासस्य च आधारेण भवतः ऋणयोग्यतां प्रतिबिम्बयति ।आवेदनार्थं आवश्यकदस्तावेजाः

व्यक्तिगतऋणानुरोधस्य कागदपत्राणि तुल्यकालिकरूपेण सरलाः भवन्ति । तथापि भवतः सर्वाणि दस्तावेजानि सज्जानि भवन्ति चेत् प्रक्रिया द्रुततरं कर्तुं शक्यते । अस्मिन् अन्तर्भवति;

* परिचयस्य आयुः च प्रमाणम् : पैन कार्ड, आधार कार्ड, मतदाता आईडी, अथवा पासपोर्ट वैध प्रमाणरूपेण कार्यं कर्तुं शक्नोति।* पता प्रमाणम् : भवतः वर्तमानपतेः दर्शयन्तः उपयोगिताबिलानि, आधारकार्डं, वा पासपोर्टं वा सामान्यतया स्वीक्रियन्ते।

* आयस्य प्रमाणम् : वेतनप्राप्तव्यक्तिनां कृते हाले वेतनस्लिप्, प्रपत्रं १६, बैंकविवरणं च आवश्यकम् अस्ति। स्वरोजगारयुक्तानां आवेदकानां निर्दिष्टकालपर्यन्तं स्वस्य ITR, P&L विवरणं, बैंकविवरणं च दर्शयितुं आवश्यकता भवेत्।

* रोजगारस्य प्रमाणम् : भवतः नियोक्तुः पत्रं वा व्यावसायिकपञ्जीकरणदस्तावेजाः भवतः रोजगारस्य स्थितिं सत्यापयितुं शक्नुवन्ति।भवतः व्यक्तिगतऋणस्य पात्रतायाः गणना

व्यक्तिगतऋणस्य पात्रतायाः गणनायाः साधनानि भवतः आयस्य, व्ययस्य, विद्यमानस्य देयतानां, ऋणस्य च स्कोरस्य आधारेण कियत् ऋणं ग्रहीतुं शक्नुवन्ति इति अन्वेषणं प्रदातुं शक्नुवन्ति व्यक्तिगतऋणपात्रतागणकस्य उपयोगः भवतः सहायतां कर्तुं शक्नोति:

* यस्य कृते भवतः अनुमोदनं सम्भवति तस्य आधारेण स्वस्य ऋणराशिनिवेदनं समायोजयन्तु।* ज्ञातव्यं यत् भिन्नाः व्याजदराः भवतः मासिकं पुनर्भुक्तिं कथं प्रभावितं कर्तुं शक्नुवन्ति।

* ऋणस्य कार्यकालस्य प्रयोगं कुर्वन्तु यत् भवतः बजटस्य अनुरूपं पुनर्भुक्तिकार्यक्रमं ज्ञातुं शक्नुवन्ति।

तत्क्षणिकव्यक्तिगतऋणेन निधिप्रवेशस्य सरलीकरणम्एकः तत्क्षणिकं व्यक्तिगतं ऋणं धनस्य तत्कालं आवश्यकतां विद्यमानानाम् कृते क्रीडा-परिवर्तकः भवितुम् अर्हति। पात्रतामापदण्डाः आवश्यकाः दस्तावेजाः च समानाः एव तिष्ठन्ति, परन्तु अनुमोदनप्रक्रिया द्रुततरं भवति, प्रायः अङ्कीयसत्यापनप्रक्रियाणां कारणात् ।

* डिजिटलदस्तावेजीकरणं : अधुना बहवः ऋणदातारः भवतः दस्तावेजानां डिजिटलप्रतिं स्वीकुर्वन्ति, येन सत्यापनप्रक्रिया त्वरिता भवति।

* ऑनलाइन आवेदनम् : ऑनलाइन आवेदनपत्रं भृत्वा व्यक्तिगतऋणपात्रतायाः गणनां कर्तुं डिजिटलसाधनानाम् उपयोगेन ऋणस्य शीघ्रं अनुमोदनं वितरणं च भवितुम् अर्हति।सफलस्य व्यक्तिगतऋणानुरोधस्य युक्तयः

व्यक्तिगतऋणस्य अनुमोदनं प्राप्तुं फलप्रदं अनुभवितुं शक्यते, विशेषतः यदा भवतः लक्ष्याणां पूर्तये तस्य आर्थिकप्रवर्धनस्य आवश्यकता भवति । सफलस्य आवेदनस्य सम्भावना वर्धयितुं सज्जाः आगन्तुं महत्त्वपूर्णम्। अत्र भवन्तः कथं कर्तुं शक्नुवन्ति:

* सावधानीपूर्वकं स्वदस्तावेजान् एकत्रयन्तु समीक्षां च कुर्वन्तु : आवेदनं कर्तुं पूर्वं सुनिश्चितं कुर्वन्तु यत् सर्वे आवश्यकाः दस्तावेजाः न केवलं एकत्रिताः सन्ति अपितु अद्यतनाः सटीकाः च सन्ति। एतेन अनुमोदनप्रक्रियायां किमपि विलम्बं स्थगितुं शक्यते ।* स्वस्य क्रेडिट् स्कोरं ज्ञातव्यम् : अनुमोदनप्रक्रियायां भवतः क्रेडिट् स्कोरः महत्त्वपूर्णां भूमिकां निर्वहति। पूर्वमेव तत् पश्यन्तु, आवश्यकतानुसारं किञ्चित् समयं गृहीत्वा तस्य सुधारं कुर्वन्तु । अस्मिन् विद्यमानं ऋणं दातुं वा भवतः ऋणप्रतिवेदने यत्किमपि दोषं भवति तत् सम्यक् कर्तुं वा भवितुं शक्नोति ।

* ऋणपात्रतागणकयंत्रस्य उपयोगं कुर्वन्तु: एते सुलभाः ऑनलाइन-उपकरणाः भवन्तं कियत् ऋणं ग्रहीतुं समर्थाः भवेयुः इति उत्तमं विचारं दातुं शक्नुवन्ति तथा च भवतः पुनर्भुक्तिः कीदृशी भवितुम् अर्हति इति। तेषां उपयोगं कृत्वा भवतः अपेक्षां समायोजयन्तु तथा च भवतः पुनर्भुक्तिक्षमतायाः अनुरूपं राशिं आवेदनं कुर्वन्तु।

* आवेदनात् पूर्वं ऋणं न्यूनीकरोतु : ऋण-आय-अनुपातं न्यूनीकृत्य ऋणदातृणां कृते अधिकं आकर्षकं कर्तुं शक्यते। नूतनऋणस्य आवेदनात् पूर्वं लघुऋणानि परिशोधयितुं प्रयतध्वम्।व्यक्तिगतऋणस्य सुरक्षितीकरणं आव्हानात्मकं न भवितुमर्हति। पात्रतामापदण्डं अवगत्य आवश्यकदस्तावेजान् सङ्गृह्य भवान् आत्मविश्वासेन प्रक्रियां गन्तुं शक्नोति। पात्रतागणकयंत्रम् इत्यादीनि साधनानि, तत्क्षणिकव्यक्तिगतऋणस्य विकल्पः च भवतः आवश्यकधनस्य प्रवेशं अधिकं सरलीकरोति । सुसज्जः ऋणानुरोधः भवतः वित्तीयलक्ष्याणां प्राप्तेः प्रथमं सोपानं भवति, भवेत् तत् ऋणस्य समेकनं, स्वप्नविवाहस्य वित्तपोषणं, अप्रत्याशितचिकित्साव्ययस्य आच्छादनं वा।