विश्वचैम्पियनशिपस्य अन्तिमसंस्करणे एण्टिलः तदानीन्तनस्य विश्वविक्रमचिह्नस्य ७०.८३ मीटर् इत्यस्य प्रयासं कृत्वा स्वर्णं प्राप्तुं आगतः । मासानां अनन्तरं सः स्वस्य अभिलेखं भङ्गयति यदा सः हाङ्गझौ एशियाई पारक्रीडायां ७३.२९ मीटर् यावत् भालापातं कृतवान् ।

पश्चात् पैरालिम्पिकक्रीडायाः स्वर्णपदकविजेता मरियाप्पन थाङ्गावेलुः th men’s high jump T63 स्पर्धायां 1.88m इति चॅम्पियनशिप-अभिलेखस्य चिह्नेन स्वर्णं प्राप्तवान् ।

एतेन पदकेन सह भारतस्य पदकसङ्ख्या ९ अस्ति, यत्र ४ स्वर्ण, ४ रजत, ३ कांस्यपदकानि च सन्ति ।

ततः पूर्वं एकताभ्यान् भारतस्य कृते महिलानां F5 Club Throw स्पर्धायां २०.१२ मीटर् इति ऋतुस्य सर्वोत्तमप्रयत्नेन स्वर्णपदकं प्राप्तवती स्पर्धायां भारतस्य कृते द्विगुणं पोडिउ-समाप्तिः आसीत् यतः काशीशलक्रः १४.५६ मीटर्-अङ्केन रजतपदकं प्राप्तवान् । अल्जीरियादेशस्य नाड्जेट् बाउचेर्फ् इत्यनेन १२.७० मीटर् यावत् कांस्यपदकं जेबं प्राप्तवान् ।