“अद्यकाले विश्वे भारतस्य विषये बहु चर्चा प्रचलति। भारतस्य विषये सर्वे ज्ञातुम् अवगन्तुं च इच्छन्ति... भवतां सर्वेषां समानः अनुभवः अस्ति...? किं जनाः भवन्तं भारतस्य विषये न पृच्छन्ति ? एतादृशे परिस्थितौ भारतं किं चिन्तयति ? भारतं किं करोति ? भारतं मानवतायाः षष्ठांशं प्रतिनिधियति । वैश्विकवृद्धौ अपि वयं प्रायः तथैव योगदानं दद्मः” इति सः वियनानगरे भारतसमुदायं सम्बोधयन् अवदत्।

सः अवदत् यत् ४१ वर्षाणाम् अनन्तरमेव, भारतीयप्रधानमन्त्री आस्ट्रिया-देशस्य भ्रमणस्य अवसरं प्राप्तवान् । “एतत् दीर्घकालीनप्रतीक्षा ऐतिहासिके अवसरे समाप्तवती अस्ति । भारत-आस्ट्रिया-देशयोः मैत्रीयाः ७५ वर्षाणि पूर्णानि सन्ति” इति सः अवदत् ।

पीएम मोदी उक्तवान् यत् भारतं आस्ट्रिया च भौगोलिकदृष्ट्या द्वयोः भिन्नयोः अन्तयोः सन्ति किन्तु तेषु बहु साम्यम् अस्ति।

“लोकतन्त्रं देशद्वयं (भारतं आस्ट्रिया च) सम्बध्दयति। अस्माकं साझीकृतमूल्यानि स्वतन्त्रता, समानता, बहुलता, विधिराज्यस्य सम्मानः च सन्ति । अस्माकं समाजाः बहुसांस्कृतिकाः बहुभाषिणः च सन्ति। उभयदेशेषु विविधतायाः उत्सवः भवति, एतानि मूल्यानि प्रतिबिम्बयितुं च महत् माध्यमं निर्वाचनम् अस्ति” इति भारतीयप्रवासिनः उच्चैः जयजयकारं कृत्वा पीएम मोदी अवदत्।

पीएम मोदी इत्यनेन उक्तं यत् भारते सद्यः सम्पन्ननिर्वाचने प्रायः ६५ कोटिजनाः मतदानस्य अधिकारस्य प्रयोगं कृतवन्तः।

“एतादृशं महत् निर्वाचनं कृत्वा अपि निर्वाचनस्य परिणामाः घण्टाभिः अन्तः एव स्पष्टाः भवन्ति । अस्माकं निर्वाचनयन्त्राणां लोकतन्त्रस्य च शक्तिः एव” इति सः अवदत्।

सः अवदत् यत् भारतस्य वृद्धिः ८ प्रतिशतं भवति। “अद्य वयं ५ तमे स्थाने स्मः, शीघ्रमेव, वयं शीर्ष ३ मध्ये भविष्यामः” इति प्रधानमन्त्री अवदत् ।

“अहं स्वदेशस्य जनानां कृते प्रतिज्ञां कृतवान् यत् अहं भारतं विश्वस्य शीर्षत्रयेषु अर्थव्यवस्थासु अन्यतमं करिष्यामि इति। वयं केवलं शीर्षस्थानं प्राप्तुं कार्यं न कुर्मः, अस्माकं मिशनं २०४७ अस्ति” इति पीएम मोदी अवदत्।

सः अवदत् यत् उभयदेशः चिरकालात् ज्ञानं निपुणतां च साझां कुर्वन्ति।

“वयं 'युद्ध'(युद्धं) न दत्तवन्तः, जगति 'बुद्ध' दत्तवन्तः। भारतं सर्वदा शान्तिं समृद्धिं च दत्तवान्, अतः भारतं एकविंशतितमे शतके स्वभूमिकां सुदृढं कर्तुं गच्छति” इति पीएम मोदी अवदत्।

सः अवदत् यत् प्रायः २०० वर्षपूर्वं वियना विश्वविद्यालये संस्कृतस्य अध्यापनम् आसीत् । “१८८० तमे वर्षे इण्डोलोजी-संस्थायाः स्वतन्त्र-कुर्सी-स्थापनेन तस्य अधिकं धक्काः प्राप्तः” इति पीएम मोदी अवदत् ।

पीएम मोदी इत्यनेन अपि उक्तं यत्, “मया केषाञ्चन प्रख्यातानाम् इन्डोलॉजिस्ट्-जनानाम् साक्षात्कारस्य अवसरः प्राप्तः, तेषां चर्चाभ्यः एतत् सर्वथा स्पष्टम् आसीत् यत् तेषां भारते महती रुचिः अस्ति” इति ।

भारतीयप्रवासिनः सम्बोधनेन प्रधानमन्त्री आस्ट्रियादेशस्य यात्रां समाप्तवान्।