पीएम मोदी इदानीं किञ्चित् विश्रामार्थं सर्वकारीय-अतिथिगृहं प्राप्स्यति, तदनन्तरं कन्याकुमारी-देवी-मन्दिरे प्रार्थनां करिष्यति।

सः तमिलसांस्कृतिकप्रतिष्ठायाः संततिरुवल्लुवरस्य प्रतिमायाः पुरतः अपि श्रद्धांजलिम् अर्पयिष्यति।

अधुना प्रधानमन्त्री कन्याकुमारी मुख्यभूमितः विवेकानन्दशिलास्मारकं प्रति नौकायाम् आरुह्य गमिष्यति।

सः मे-मासस्य ३० दिनाङ्कात् जून-मासस्य प्रथमदिनपर्यन्तं त्रयः दिवसाः यावत् विवेकानन्द-शिलास्मारके तिष्ठति, शिलास्मारकस्य ध्यान-भवने ४५ घण्टाः यावत् ध्यानं करिष्यति ।

कन्याकुमारीनगरे प्रधानमन्त्रिणः ध्यानकार्यक्रमस्य विरुद्धं विपक्षस्य काङ्ग्रेस-माकपा-पक्षयोः बहिः आगतं तथा च काङ्ग्रेस-पक्षेण भारतस्य निर्वाचनआयोगाय पत्रमपि लिखितं यत् तस्य ध्यानस्य अनुमतिः न भवेत् इति।

तमिलनाडुकाङ्ग्रेससमितेः अध्यक्षः के.सेल्वापेरुन्थगाई इत्यनेन उक्तं यत् निर्वाचनआयोगेन पीएमस्य ध्यानकार्यक्रमस्य अनुमतिः न दातव्या यतः जनप्रतिनिधित्वकानूनस्य अन्तर्गतं आचारसंहिता स्थापिता अस्ति।