पुणे (महाराष्ट्र) [भारत], पुणे आयुक्तः अमितेशकुमारः आधुनिकमहाविद्यालये छात्रान् सम्बोधयन् पुणेपुलिसस्य मादकद्रव्यस्य दुरुपयोगस्य निवारणे बलस्य अन्तः भ्रष्टाचारस्य निवारणे च प्रयत्नानाम् उपरि प्रकाशं कृतवान्।

अन्तर्राष्ट्रीयमादकद्रव्यस्य दुरुपयोगविरोधदिवसस्य स्मरणार्थं एतत् भाषणं प्रदत्तम्, यत्र सीपी कुमारः मादकद्रव्यमुक्तस्य अभियानस्य महत्त्वं, नगरस्य सुरक्षां सुनिश्चित्य पुलिसस्य सक्रियभूमिकायाः ​​विषये च बलं दत्तवान्।

स्वस्य सम्बोधनस्य समये सीपी अमितेशकुमारः पुणेपुलिसविषये नकारात्मककथनानि उत्पन्नानि सद्यःकालिकघटनानि सम्बोधितवान्, विशेषतया कुख्यातस्य पोर्शे-दुर्घटनाप्रकरणस्य उल्लेखं कृतवान्

परन्तु सः प्रकाशितवान् यत् प्रारम्भिकेषु आच्छादनस्य, भ्रष्टाचारस्य च प्रयत्नाः अपि च पुलिसाः सत्यं उद्घाटयितुं, उत्तरदायीन् न्यायालये आनेतुं च समर्थाः अभवन्

"कदाचित् पूर्वं तस्याः घटनायाः अनन्तरं नगरे अतीव दुर्भाग्यपूर्णः दुर्घटना अभवत् अनेके जनाः पुलिसविरुद्धं स्वटिप्पण्यानि कृतवन्तः पुलिसकार्याणां विषये प्रश्नान् उत्थापितवन्तः तथा च तस्य कार्यं भवति..पुलिसविषये नकारात्मकं कथनं निर्मातुं अपि प्रयतन्ते स्म...तथा च तेषां सफलता अपि प्राप्ता परन्तु अस्माभिः अवश्यमेव चिन्तनीयं यत् यदा एषा घटना घटिता.. आम् आरम्भे स्थानीयस्तरस्य किञ्चित् अस्वीकार्यं आक्षेपार्हं च कार्यं कर्तुं किञ्चित् प्रयासः कृतः ...पश्चात् अस्पताले रक्तनमूनेषु हेरफेरः कृतः" इति कुमारः अवदत् .

"अस्माभिः भ्रष्टाचारस्य केचन कार्याणि अपि अवलोकितानि...एतत् सर्वं दृष्ट्वा भवतः प्रश्नाः अवश्यं सन्ति यत् व्यवस्था कियत् भ्रष्टा अस्ति किन्तु भवद्भिः अवगन्तुं आवश्यकं यत् एकस्मिन् समये एषा एव व्यवस्था अस्ति या अस्मात् प्रकरणात् भ्रष्टाचारान् उत्खनितवती.. the same system made it sure that the doctors the accused minor his parents, grandfathers all go behind bar and brought fact in front of the people...," सः अजोडत्।

पुलिसविभागस्य अन्तः भ्रष्टाचारस्य चिन्ताम् सम्बोधयन् सीपी अमितेशकुमारः छात्रान् आश्वासितवान् यत् यद्यपि कतिपयानि "कृष्णमेषाः" भवितुम् अर्हन्ति तथापि बलस्य बहुमतं कानूनस्य पालनाय नगरस्य सुरक्षां च निर्वाहयितुम् समर्पितः अस्ति। सः दुराचारं कुर्वन्तः दृश्यमानस्य कस्यचित् अधिकारीणः विरुद्धं कठोरकार्यवाही कर्तुं प्रतिज्ञां कृतवान् तथा च पुलिसे जनविश्वासं पुनः स्थापयितुं महत्त्वं बोधितवान्।

"यदि जनाः मन्यन्ते यत् व्यवस्था भ्रष्टा अस्ति तर्हि भवन्तः ज्ञातव्यं यत् प्रत्येकस्मिन् विभागे केचन कृष्णवर्णीयाः जहाजाः सन्ति किन्तु सम्पूर्णः विभागः समग्रः समाजः भ्रष्टः नास्ति.. आम् केचन कृष्णाः जहाजाः सन्ति किन्तु व्यवस्था तान् चिनोतु तेषां विरुद्धं कार्यवाही कुर्वन्तु.. .पुलिसप्रमुखत्वेन अहं भवन्तं आश्वासयितुं इच्छामि यत् यदि कोऽपि पुलिसकर्मचारिणः दुर्व्यवहारेषु दृश्यन्ते तर्हि वयं कार्यवाही करिष्यामः अहं न दावान् करोमि यत् पुलिसः 100% उत्तमः अस्ति तस्य केवलं कतिचन एव कदाचित् केवलं एकः प्रतिशतः दुष्टप्रथाः सम्बद्धाः सन्ति किन्तु वयं भवन्तं दर्शयिष्यामः यत् वयं तान् चिन्तयित्वा तेषां विरुद्धं कार्यवाही करिष्यामः ..." इति कुमारः अवदत्।

अपि च सीपी अमितेशकुमारः पुणे-नगरस्य एफसी-रोड्-नगरस्य एकस्मिन् बार-मध्ये द्वौ युवकौ मादकद्रव्याणां सेवनं कुर्वन्तौ दृश्यमानं वायरल्-वीडियो सम्बोधितवान् । सः सम्पूर्णं नगरं मादकद्रव्यस्य दुरुपयोगस्य केन्द्रत्वेन चित्रयितुं प्रयत्नानाम् विषये स्वस्य अप्रसन्नतां प्रकटितवान् तथा च एतादृशानां आपराधिकक्रियाकलापानाम् उपरि पुलिसस्य प्रतिबद्धतां पुनः अवदत्।

समापनरूपेण सीपी अमितेशकुमारः छात्रान् आश्वासितवान् यत् पुलिस नगरस्य सुरक्षां सुरक्षां च सुनिश्चित्य अथकं कार्यं कुर्वती अस्ति। सः जनसमूहं नकारात्मककथाभिः न डुलतु इति आग्रहं कृतवान्, मादकद्रव्यस्य दुरुपयोगस्य, भ्रष्टाचारस्य च विरुद्धं युद्धे सहकार्यस्य महत्त्वं च बोधितवान्।"