लण्डन् [यूके], स्पेनदेशस्य रक्षकविजेता कार्लोस् अल्काराज् बुधवासरे द्वितीयपक्षे आस्ट्रेलियादेशस्य अलेक्जेण्डर् वुकिच् इत्यस्य विजयस्य दौडं नवक्रीडासु विस्तारितवान्।

उद्घाटनसेट् मध्ये ५-२ अग्रतां प्राप्त्वा तृतीयबीजं क्षणिकरूपेण क्षुब्धं भूत्वा ५-६ इति स्कोरेन पृष्ठतः पतिता । परन्तु दबावस्य वर्धनेन सह अल्काराज् तत्क्षणमेव स्वस्थः भूत्वा टाई-ब्रेक् बाध्यं कृत्वा ७-६(५), ६-२, ६-२ इति स्कोरेन विजयं पञ्जीकृतवान् ।

"अहं मम प्रदर्शनस्य विषये यथार्थतया प्रसन्नः अस्मि। अहं मन्ये प्रथमः सेट् एव कुञ्जी आसीत्। सः सेट् कृते सेवां कृतवान् अहं च भग्नः अभवम् तथा च मया यथार्थतया उत्तमं टाई-ब्रेक् क्रीडितस्य अनन्तरं। अहं द्वितीयतृतीयसेट् मध्ये यथार्थतया उच्चस्तरं क्रीडितवान्, अतः अहं तस्य विषये सच्चिदानन्दः अस्मि" इति एटीपी-संस्थायाः उद्धृतेन मेलनानन्तरं अल्काराज् अवदत् ।

२१ वर्षीयः त्रिवारं प्रमुखविजेता द्वितीयपरिक्रमे वुकिच् इत्यस्य उपरि एकघण्टायाः अष्टचत्वारिंशत्निमेषपर्यन्तं विजयस्य अधिकांशं समयं वर्चस्वं कृतवान् । अल्काराज् इत्यनेन प्रथमक्रमाङ्कस्य न्यायालये छतस्य अधः आधाररेखाविनिमययोः वुकिच् इत्यस्य वर्चस्वं कृत्वा स्वस्य पंखयुक्तं बून्दशॉट् इत्यस्य उपयोगेन महती सफलतां प्राप्तवती तथा च आस्ट्रेलियादेशीयः कोर्टस्य परितः स्क्रिल् कर्तुं बाध्यः अभवत्

"यूएस ओपन-क्रीडायां वयं तेजस्वी-क्रीडां कृतवन्तः। अहं जानामि यत् सः यथार्थतया प्रतिभाशाली क्रीडकः अस्ति तथा च अत्र तृणेषु कठिनं भविष्यति। उत्तमः सर्वः, उत्तमः वॉली। मम कृते कठिनः मेलः भविष्यति किन्तु अहं तस्य आव्हानस्य कृते सज्जः अस्मि ," इति अल्काराज् तियाफो इत्यस्य विषये पृष्टः सन् अवदत् ।

तृतीयवर्षं यावत् अल्काराज् विम्बल्डन्-क्रीडायां तृतीयपरिक्रमे प्रविष्टः अस्ति, यतः सः स्वस्य विजये ४० विजेतारः प्रहारं कृतवान् ।

स्पेनदेशस्य एषः खिलाडी तृतीयपक्षे फ्रांसिस् तियाफो इत्यनेन सह मिलति।

अमेरिकन-टियाफो-क्लबः क्रोएशिया-देशस्य बोर्ना-कोरिक्-इत्यस्य ७-६(५), ६-१, ६-३ इति स्कोरेन पराजय्य अस्मिन् सत्रे केवलं तृतीयवारं भ्रमण-स्तरीय-क्रीडायां क्रमशः विजयं प्राप्तवान्